Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 547
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- ति, एते च दिगंबरा व महानिह्नवा जाताः, अतस्तत्र सूत्रे एते च दिगंबराश्च न. नयेऽपि न संगृहीता इति, तत्वं पुनः केवलिनो बहुश्रुता वा विदंति इत्यलं प्रपंचे. न, तदेवमुक्तं लेशतः स्थापनाजिनस्वरूपं २. तथा ये जीवास्तीर्थकरतया नविष्यति ते द्रव्यजिना नच्यते यथा श्रेणिकादयः, ते च जाविष्यदवस्थामाश्रित्य वंदनीयाः, ॥५४४ श्रूयते च शास्त्रे श्रीजरतचक्रवर्तिना वंदितो मरीचिनवे श्रीव रस्वामिजीव इति. तथा ये समस्तयथावस्थितजीवादिपदार्थसार्यावहासिकेवलज्ञानमासाद्य सकललोकालोकलोचनामंदानंदोत्सवकारिनिरुपमपाकारत्रयोनासितसमवसरणमध्य नागव्यवस्थापितवि. चित्ररत्नखंडखचितसिंहासनेषु समासीनाः संतो विशिष्टाष्टमहाप्रातिहार्यादिपरमाहत्यविऋतिं सादादनुजवंति ते जागजिना उच्यते, ते च सद्गृतमार्गदर्शनादिना सर्वजंतूनां परमोपकारकत्वात् सर्वदा वंदनपूजनस्तवनादियोग्याः ४. श्युक्तं चतुनिर्निक्षेपैर्जिनस्वरूपं, इदमेव च निक्षेपचतुष्टयं जिनव्यतिरिक्तकेवलिसिष्वपि श्वमेव यथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572