________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- ति, एते च दिगंबरा व महानिह्नवा जाताः, अतस्तत्र सूत्रे एते च दिगंबराश्च न.
नयेऽपि न संगृहीता इति, तत्वं पुनः केवलिनो बहुश्रुता वा विदंति इत्यलं प्रपंचे. न, तदेवमुक्तं लेशतः स्थापनाजिनस्वरूपं २. तथा ये जीवास्तीर्थकरतया नविष्यति
ते द्रव्यजिना नच्यते यथा श्रेणिकादयः, ते च जाविष्यदवस्थामाश्रित्य वंदनीयाः, ॥५४४
श्रूयते च शास्त्रे श्रीजरतचक्रवर्तिना वंदितो मरीचिनवे श्रीव रस्वामिजीव इति. तथा ये समस्तयथावस्थितजीवादिपदार्थसार्यावहासिकेवलज्ञानमासाद्य सकललोकालोकलोचनामंदानंदोत्सवकारिनिरुपमपाकारत्रयोनासितसमवसरणमध्य नागव्यवस्थापितवि. चित्ररत्नखंडखचितसिंहासनेषु समासीनाः संतो विशिष्टाष्टमहाप्रातिहार्यादिपरमाहत्यविऋतिं सादादनुजवंति ते जागजिना उच्यते, ते च सद्गृतमार्गदर्शनादिना सर्वजंतूनां परमोपकारकत्वात् सर्वदा वंदनपूजनस्तवनादियोग्याः ४. श्युक्तं चतुनिर्निक्षेपैर्जिनस्वरूपं, इदमेव च निक्षेपचतुष्टयं जिनव्यतिरिक्तकेवलिसिष्वपि श्वमेव यथा
For Private and Personal Use Only