Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 545
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-| लसविहा य होइनाया वयणंपि अहोइसोलसविहं एवमरिहंतमाणन्नायं समकियं सं जएणं कालंमि अवत्तवं इत्यादि. ततश्च किं बहूक्तेन ? वस्तुगत्या इष्टमिथ्यात्वपिशा चग्रस्तत्वात्ते कुदृष्टिनः स्वगृहीतासत्पदपुष्ट्यर्थ बहुधा यथेलमुत्सूत्रप्ररूपणां कुर्वाणा लो. ॥५४॥ के नावसाधूपमां च बित्राणा आत्मनः परांश्च महामंदबुद्धीन जंतून थपारसंसारपारावारे निमज्जयंति, ये किला संसारगीरवो नव्यजीवा भवेयुस्तैः स्वगुणानां कुशलमिबद्भिर्बकवद्राह्यक्रियापराणां परमाऽशानिनां तेषां महानिह्नवानां सर्वया परिचयो न कर्तव्यः सद्भूतसम्यक्त्वरत्नमालिन्यापत्तेः, येषां तु मनसि शंका नवेत्तैः सिघांतोक्ता. नेकांतमार्गमनुसृत्य तेषां परीक्षणं कर्तव्यं, न पुनर्वाह्यक्रियामात्रेऽनुरक्तै व्यं. बाह्यक्रियायारतु इतोऽप्यधिकाया अपि संसारे पर्यनिरणव्यैरप्यनंतशो विहितत्वादिति.किच आगमेऽपि सद्ज्ञानापेदया क्रियाया गौणताऽनिहितास्ति, तथा च व्याख्या अ. ष्टमशतस्य दशमोद्दशकस्थं सूत्रं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572