Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 544
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ।। ५४१ ॥ यात्म | राधकत्वमायातमिति यन्यच्च व्यागमे प्रमाणीकृतानां नियुक्तिचूर्णेजाष्यवृत्तीनामप्युछापनाद्भवद्भिर्जिनाका विराधिता, तथा च भगवती सूत्रे (२५) शतके द्वितीयोद्देशे प्रबोधः हो ख पढो । बीज निज्जुत्तिमीसित नणि ॥ तन य निरविसेसो | एसविदो दो जोगो ॥ १ ॥ इति यत्पुनस्तैरुक्तं वयं सूत्रानुसारेणार्थप्ररूपणां कुर्मः, किं नियुक्त्यादिभिः प्रयोजनमिति, तत्रोच्यते - पतीवायुक्तमेतत्, यतः सूत्रस्यातिगंजीराशयत्वेन निर्युक्तम्यादिपरिज्ञानं विना उपदेशदाष्टृणां नयनिक्षेपद्रव्यगुणपर्याय कालसिंग वचननामधातुस्त्ररोदरपरिज्ञानात्प्रतिपदं मृषावादादिदोषाः संजवंति यदुक्तं प्रश्नव्याकरणसूत्रे द्वितीयसंवरद्वारे - के रिसयं पुलाइ सच्चं नु नासियवं जं तं दवहिं पावेहिं य गुणेहिं कम्मेहिं बहुविहेहिं सापेहिं यागमेहिं य नाम काय - वसग्गत िसमास संधि पद हेतु जोगिय श्रवणादि किरिया विहाराधानसरवित्तिवणजुत्तंतिकलं दसविहंपि सच्चं जद जाणियं तद य कम्मुणा होइ दुवा Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only

Loading...

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572