Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 542
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ॥१३॥ यात्म- ) कप्पति अनलिए वा अणनबिय देवणयाणि वा अणनबियपरिगहियाणि अरिहं तचेश्याणि वा वंदित्तए वा नमंसित्तए वाजाव पज्जुवासित्तएवा पणन अरिहंते वा अ. रिहंतचेश्याणि चेत्यादि. एवमुपासकदशांगेऽपियानंदश्रावकाधिकारे बोध्यं यत्पुनस्तैरुक्तं प्रदेशिनृपेण चैत्यं किं न कारितमिति ? तत्रोच्यते-प्रदेशिराजा जिनधर्मप्रति पत्त्यनंतरं कियत्कालं जीवितो? यच्चैत्यं कारयेत् . पुनः सर्वेऽपि श्रवका एकमेव धर्मकार्य कुर्युरिति को नियमोऽस्ति ? तस्मत्सुदृष्टिनिः सर्वेष्वपि धर्मकार्येषु समष्ट्या श्रधा कार्या, न पुनः किमपि जिनोक्तं धर्मकृत्यं कुदृष्टिवत्स्वमत्या निषेध्यमिति. किंच जंबूद्दीपप्रज्ञप्त्यां प्रथम जिननिर्वाणस्थाने स्तूपनिर्मापणाधिकारे जिणनत्तीए धम्मेत्तीए' इति पाठोऽस्ति, ततश्चागमे यदि स्तूपनिर्मापणमपि जिननक्तिरुक्ता तर्हि जिनचैत्यनिर्माणं तु जिननक्तिः स्पष्टैवेति तत्र कः संदेहः ? पुनर्महानिशीयसिघांते श्रावकानाश्रित्य चैत्यनिर्मापणाद्यविकारः, साधूनाश्रित्य च चैत्यवंदनाद्यधिकारः स्पष्ट For Private and Personal Use Only

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572