Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 541
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- परित्यक्तत्वात्, तुंगिकानगरीवास्तव्यश्रावकाणां सूत्रोक्तवर्णनविरोधापत्तेश्च. तदर्णनपाप्रबोधः उस्तु जगवत्या हितीयशतस्य पंचमोद्देशकागतोऽयमस्ति 'अढा दित्ता' इत्यादि यावत् असहिज्जदेवासुरनागसुवाजस्करकसकिन्नरकिंपुरिसगरुलगंधवमहोरगाएहिं देवग॥३०॥ णेहिं णिग्गंधान पावयणाने अणतिकमणिका निगंथे पावयणे निस्संकिया नि: कंखिया निवितिगडा ला गहियेठेत्यादि. तत्र असहिऊति अविद्यमानं सा. हाय्यं परसाहायकं येषां ते तथा ते च ते देवाश्चेति कर्मधारयसमासः, अयवा नि. नमेवेदं श्रावकाणां विशेषणं, तेन असहाय्या अद्यापि देवादिसाहाय्याऽनभिलाषिएः स्वयं कृतं कर्म स्वयमेव जोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः, ततश्च ये एवं विध. विशेषणविशिष्टाः श्रावकास्ते कथ्यमन्येषां मिथ्यात्विदेवानां पूजनं कुर्युः ? प्रत्यदविरोधादिति सुधीनिर्विजाव्यं. किंच नपपातिकोपांगेऽपि अंबडपरिवाजकाधिकारे जैनचैत्यानां सादादंदनीयत्वमुक्तमस्ति. तथा च तत्सूत्रं-अंबमस्स णं परिवायगस्स पो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572