________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| जवेत्तर्हि - चेश्याई' इति बहुवचनपाठो न स्यात्, किं तु नगवद्झानस्याऽत्यद्भुतै
कस्वरूपत्वात् चेश्य' मित्येकवचनस्यैव पाठो भवेत् स च नास्ति, तस्माज्जिनप्रतिप्रबोधः
मा एव वंदिता इत्यवगंतव्यं न च वाच्यं मानुषोत्तरपर्वतादौ जिनप्रतिमा न संतीति; ॥५३६॥
जंबूद्दीपप्रज्ञप्त्यादौ मेरुवनमानुषोत्तरनंदीश्वरद्दीपप्रभृतिशाश्वतस्थानेषु सर्वेष्वपि जिनप्रतिमानां सद्भावाऽभिधानादिति. पुनः श्रीमद्भगवत्यंगे एव तृतीयशतकस्य द्वितीयोदे. शकेऽपि स्पष्टतया जिनप्रतिमाधिकारोऽस्ति, तथा च लेशतस्तत्सूत्रं-किं निस्साएणंनं. तेअसुरकुमारा देवा नहुँ नप्पयंति जाव सोहम्मोकप्पो गो० से जहानामए छह सप्पराश् वा बबरा वा ढंकणा वा चुचुयाति वा पन्हवाति वा पुलिंदाति वा एगं महं रस वा गम्मं वा दुग्गं वा दरिं वा विसमं वा पवयं वा नीसाए सुमहलमपि यासबलं वा हबिबलं वा जोहबलं वा धाणुवलं वा भागलिंति. एवमेव असुरकुमारावि दे. वा पण अरिहंते वा अरिहंतचेश्याणि वा अणगारे वा गावि अप्पाणो निस्साए
For Private and Personal Use Only