Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
यात्म | तया निगदितोऽस्ति .
प्रबोधः
॥ ९४० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स च धर्मार्थभिः स्वयमेव समदृष्ट्या विचारणीयस्तथा व्यवहारसूत्रे - ' जहेव सम्मं जाविया पासिज्जा तवयालोइज्जा ' इत्यादिपाठे चैत्यसादिकालोचना प्रोक्ता स्ति. इत्येवं कियत्यागमवचनानि दर्श्यते ! बहुष्वागमेषु स्थापनाद्यधिकारस्य विद्यमानत्वादिति यत्तु तैरुक्तं द्वात्रिंशदेवागमाः प्रमाणं, महानिशीथादयस्तु तद्वाह्यत्वादप्रमाणमिति. तत्रैवं वक्तव्यं, नंदीसृत्रे सादादुक्तानागमानुवाप्य यद्भवद्भिर्वात्रिंशदेवा गमाः प्रमाणीक्रियं तत्कस्याज्ञया ? न च तथाविधोत्कृष्टज्ञानेनेति वाच्यं इद क्षेत्रेऽधुना तादृगृज्ञानस्यासंभवात्.
किंच इदकाले श्रीवीखाचां परम विश्राम नूतैस्तत्परंपरायां समुद्भूतैस्तदाज्ञयैव सांप्रतकालिकसर्वसिद्धांत लेखकारिजिर्महोपकारिनिः श्रीदेवर्द्विगणिक्षमाश्रमणैः सर्वसाधुसम्मतया ये सिद्धांताः पुस्तकेष्वारोपितास्तानुखापयतां भवतां स्पष्टमेव जिनाझावि -
For Private and Personal Use Only

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572