Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | नव नप्पयंति जाव सोहम्मोकप्पोति. प्रबोधः
- इह णणबेत्यस्यायमर्थः, ननु निश्चितमत्रेह लोकेऽथवाऽर्हतादेर्निश्रया ऊर्ध्वमु.
त्पतंति, नान्यत्र तन्निश्राया अन्यत्र तां विना नेत्यर्थः, यत्तु इहैवोद्देशके उत्तरत्र क ।। ५३७॥
थंचिन्निश्रात्रयमुक्त्वा पश्चादाशातनायमेवोक्तमस्ति अर्हतां साधूनां चेति. तत्रैवं सं. नाव्यते, अर्हत्पतिमानां कथंचिदर्हतुव्यत्वज्ञापनार्थ न पृथनिर्देशोऽर्हत्प्रदेशेनैवैतासामपि ग्रहणादिति. यत्पुनस्तैरुक्तं केन श्रावकेण जिनप्रतिमा पूजितेति ? तत्रोच्यतेसिघार्थनृपसुदर्शनश्रेष्टिशंखपुष्कलिकार्तिकश्रेष्टिप्रभृतिनिस्तुंगिकानगरीवास्तव्यैश्च बहुनिः श्रावकैः श्रीजिप्रतिमा पूजितास्ति, दृश्यते च सिहांते तत्तदधिकारे ' एहायाकयवलिकम्मेत्यादि ' पाठस्तस्यार्थस्त्वयं-पूर्व स्नाताः पश्चात्स्नानानंतरं कृतं बलिकर्म स्वगृहदेवतानामहप्रतिमालदाणानां पूजनं यैस्ते तथेति. न च वाच्यं तैः कुलदेव्याः पूजा कृतास्तीति. सम्यक्त्वप्रतिपत्तिसमये एव तैर्जिनव्यतिरिक्तदेवानां वंदनपूजनादेः ।
For Private and Personal Use Only

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572