Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 521
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म- वल नृत्या । जवस्थपरमात्मतां जजते ॥ १ ॥ तदनु नवोपग्राहक-कर्मसमूहं समूलप्रबोधः मुन्मूल्य ॥ ऋजुगत्या लोकाग्रं । प्राप्तोऽसौ सिष्परमात्मा ॥॥व्याख्या-श्रात्मा चेतनः दपक श्रेणि समारूढः सन् घनघातिकर्मणां ज्ञानावरणीय १ दर्शनावरणीय १ ॥५१०॥ मोहनीय ३ अंतराय ४ लदाणानां चतुर्णामात्मगुणघातककर्मणां नाशं कृत्वा सद्यः प्राप्तया समस्तलोकालोकप्रकाशककेवलज्ञान केवलदर्शनसंपत्त्या जवस्थपरमात्मतां न. जते प्राप्नोतीत्यर्थः, तदनु ततः पश्चादसावेवा मा सद्यः कियता कालेन वा चतुर्दशगुणस्थानचरमसमये वोपग्राहककर्मणां वेदनीय १ आयु २ नाम ३ गोत्र लदपानां चतुर्णामा.वस्थायिनां कर्मणां समूहं समूलमुन्मूल्य मूलत एव विनाश्य ऋजु. गत्या समयांतरप्रदेशांतराऽस्पर्शनेन लोकाग्रं सिछिस्थान प्राप्तः सन् सिम्परमात्मा भवति सिघ्परमात्मतां प्राप्नोतीयर्थः ॥ २॥ह ज्वस्थपरमा मतायाः स्थितिमानं जघन्य | तोतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटिः, सिष्परमात्मतायास्तु साद्यपर्यवसितः काल | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572