________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खत्म | इति बोध्यं एवंरूपा परमात्मता येषां विद्यते ते च परमात्मान उच्यंते, ते च भवस्थhaar: १ सिद्धाचेति द्विविधा एव तत्र तावद्भवस्थकेवलिनां स्वरूपं किंचिद्दर्श्यते. aara act ofा जिना अजिनाथ, तत्र जिना जिननामकर्मोदयिनस्तीर्थकराः १ व्यजिनाः सामन्य केवलिनः २, जिनाः पुनर्निक्षेपभेदतश्चतुर्धा, नामजिनाः १ स्थापना जनाः १ द्रव्यजिनाः ३ जावजिनाचेति ४. तेषां स्वरूपं त्विदं - नामजिला जिनामा | ठवण जपान जिदप मिमानुं || दवजिणा जिलजीवा । नावजिला समवसरणठा ॥ ३ ॥
॥ ५१९ ॥
तत्र जिनानां अपना जितसंगवादीनि यानि नामानि ते नामजिना उच्यंते, तेऽपि सादानि गुणवर्जिता यपि परमात्मगुणस्मरणादिहेतुत्वेन परमार्थसिद्धिविधायकत्वात्सुदृष्टिकत्वात्सुदृष्टिभिः सर्वदा स्मर्त्तव्या एव दृश्यते च लोकेऽपि मंत्रादरस्मरणकायमाना कार्यसिद्धिरिति १. तथा रत्नस्वर्णरजतादिमयाः कृत्रिमा कृत्रिमा वा या जिनेऽप्रति
For Private and Personal Use Only