________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥९०३॥
यात्म- | तुमुसुकोऽस्ति. शीघं स्ववृत्तांतं वद? तदा स जगाद जिनपूजनसाधुसेवनदयापालनप्रबोधः
पात्रदानचैत्यनिर्मापणादिसधर्मकृत्यानि मयां प्रागावे कृतानि, पुनर्दडिनोक्तं जो देव प्राणिनां जन्म एकस्वावेनैव न प्रयाति तस्मादेतत्पुण्यमिव स्वकृतं चोर्यस्त्रीलोलता. | दिपापकर्मापि निःशंकं वद? ___तदा रोहिणेयो जगाद अहो दिव्यज्ञानवतस्तव कोऽयं मतितमः ? ये किल सुसाधुसेवाकारिणः श्राधास्ते किमीहक्कुकर्म कुर्वते? यदि च कुर्वते तर्हि कथमीदृशं वगै लनते तस्मान्मयि तु मनागपि पापं नास्ति, किं पुनः पुनः पृसि? तदा परिबदंतरितोऽभयकुमारस्तत्सर्व श्रुत्वा रोषदष्टाधरोऽपि सन् अस्य मतिकौशलं प्र. शंसतिस्म. ततस्तत्समीपमागत्य तमालिंग्येति जजल्प, हे वीर अद्यावधि केनाप्यहं न निर्जितोऽस्मि त्वया पुनर्जितः, परमेतन्महच्चित्रं यत्त्वं मयापि न निग्रह्यसे. अथव प्रीत्याऽनयेनोक्तः सन स प्रोवाच हे अभय श्रीवीरवाक्यं हृदि विभ्राणोऽहं त्वया न
For Private and Personal Use Only