Book Title: Atmaprabodh
Author(s): Jinlabhsuri
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| नामा पुत्र यासीत्, स च दादशवर्षाणि यावऽत्नपरीदान्यासं कृतवान् . ततः स शा. प्रबोधः
स्त्रोक्त्यनुसारेण चिंतामणिं महाप्रजावमवबुध्य शेषमणीनुपलतुल्यान गणयन् तस्यैवो.
पार्जनाय सकलेऽपि पुरे प्रतिहदें प्रतिगृहं च ब्रमणं चकार, परं वापि तं न लेभे. ॥१३॥
ततः स खिन्नः सन् स्वपितरौप्रत्युवाच मम चित्तं चिंतामणौ लममस्ति, श्ह तु स न लन्यतेऽतोऽहं तदर्थमन्यत्र यामि, तदा तो प्रोचतुः हे वत्स एषा खलु कल्पनैवास्ति, न पुनरन्यत्रापि कुत्रचिदयं परमार्थतो विद्यते, तस्मात्त्वं यथेष्टमन्यै रत्नैर्व्यवहरस्व ? तत एवं बहुधोक्तोऽपि जयदेवश्चिंतामणिप्राप्तौ कृतनिश्चयः सन् हस्तिनापुरान्निर्गत्य बहुनगरपामाकरकर्बटपत्तनसमुद्रतीरेषु तमन्वेषयन् सुचिरं भ्रांतः, परं कापि तमलनमानो विमनस्कीय वमनसि चिंतयामास किमिदं सत्यं नास्त्येव ? यत्कापि न दृश्यते,थ | थवा शास्त्रोक्तं तस्य मणेरस्तित्वमन्यथा न नवेत, अतः क्यापि नविष्यति, इति नि श्चित्य स पुनरपि बहुमणिखनीर्विलोकयन अतिशयेन तस्वेषणं चकार. तत एकदा
For Private and Personal Use Only

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572