________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- जिनपतौ मासोपवासं फलं ॥ १ ॥ इत्यादि. अत्र हि तथाविधनावशुधिरेव प्रधान प्रबोधः
| कारणमवगंतव्यं, इत्युक्ताष्टविधपूजा. अयादिशब्दसंग्रहिता सप्तदशविधा एकविंश
तिविधा च पूजा नाममात्रेण दर्यते.-एहवण १ विलेवण १ वत्यजुगं ३ । गंधारु|| |
हणं च ४ पुष्फरोहणयं ५॥ मालारुहणं ६ वन्नय 9। चुन्न पडागाण ७ आनरणे १० ॥ २७ ॥ मालकलावंसघरं ११ । पुष्फप्पगरं च १२ अध्मंगलयं १३ ॥ धुवु
केवो १४ गीयं १५ । नद्रं १६ वज्ज १७ तहा जणियं ॥ २० ॥ एतन्नावार्थस्त्वयंनिर्मलजलेन स्नापनं १ चंदनादिना नवांगेषु नवतिलकविधानं २ वस्त्रयुगपरिधापन ३ वासचूर्णप्रक्षेपः । विकसितपुष्पढौकनं ५ प्रनुकंते गुंफितमालारोपणं ६ पंचवर्ण पुष्पैः सर्वांगशोजाविधानं ७ कर्पूरकृष्णागुरुप्रभृतिसुगंधद्रव्यैरर्चनं ध्वजारोपणं । उत्रमुकुयद्याचरणारोपणं १० पुष्पगृहरचनं ११ जिनाग्रे पंचवर्णपुष्पाणां पुंजविधानं १५ तंश्लादिभिरष्टमंगलालेखनं १३ सुगंधिधूपोत्देपः १४ गीतगानं १५ विविधनाट्य
For Private and Personal Use Only