________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
।।४३शा
यात्म- | वचसा प्रकटनं १. तथा प्रतिक्रमणं दोषा.प्रतिनिवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्र.
दानमित्यर्थः, न तु गुरुसमकमालोचनं सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपस्येव २ तथा यदुष्कृतमनयोरेकतरेण न शुध्यति तच्छुट्यर्थमालोचनाप्रतिक्रमणयोरु योर्विधानं मिश्रं ३. तथा यदकृत्यं प्राधाकर्माद्याहारग्रहणप्रभृतिकं गृहीनतारादेस्त्यागे एव कृते शुध्यति नान्यथा. तच्छुट्यर्थ यस्तस्याहारादेः परियागः स विवेकः ४. तया व्युत्मगाःस्वप्नजनितमुष्कृतादिशुध्यर्थ कायचेष्टा नरोधः ५. नया तपः प्रागुक्तोपायैरशुध्यतो दुष्कृतस्य शुव्यर्थ यथायोग्यं निर्विकृतिकादिषएमासांततपश्चरण ६. तथा बेदः शेष. चारित्रपर्यायरदानिमित्त संदूषितपूर्वपर्यायछेदनं . तया कम्मिंश्चिन्महादोषे समुत्पन्ने सति निर्विशेषपर्यायोदं विधाय यो महावतारोपणं मूलं . तया क्रोधादेरुदया पतिसेवितस्य दुष्कृतस्य शुध्यर्थ यथोक्तं नपा यावन कृतं तावद् व्रतेषु लिंगेषु वा न स्थाप्यते श्यनवस्थाप्यत्तस्य भावोऽनवस्थाप्यता . तथा मुनिघा तराजवधादिमहाऽकृत्यः ।
For Private and Personal Use Only