________________
Shri Mahavir Jain Aradhana Kendra
स्यात्म
प्रबोधः
॥ ४४५।।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवक्ति. मृषावादश्चतु सद्भावनिषेधो ऽसावोद्भावन २ मतराजधानं ३ ग
वचनं च ४.
तत्राद्यं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा श्यामाकतं उलमात्र आत्मा बलास्थ वेत्यादि, तृतीयं तु गवादेरवादिशब्देन कथनं, चतुर्थ च काणस्य काणशब्दे - नैव चानिधानमित्यर्थः तथा साधुरुपयुक्तः सन् विविधविविधनंगकेनैव जीव १ तीर्थ कर २ स्वामि ३ गुरु ४ रदत्तं स्वल्पमपि वस्तु न गृह्णाति तत्र जीवाऽदत्तं सचित्तमुच्यते. स्वविनाशशंकिना जीवेन स्वाश्रितशरीरस्याऽनर्पणत्वात् तद्गृह्णतो जीवा दत्तं, या बलात्प्रवाज्यमानः शिष्योऽपि जीवाsदत्तमित्यभिधीयते १ तथा प्रचित्तमपि यस्तु तीर्थकरैर्नानुज्ञातं सुवर्णादि तद्गृह्णतस्तीर्थकरादत्तं २. तथा तीर्थकरैरनुज्ञातमपि यसनाशनादिवस्तु स्वामिना न दत्तं तद्गृह्णतः स्वाम्यदत्तं ३ तथा स्वामिनाऽनुज्ञातमपि यस्तु केनापि कारणेन गुरुणा निषिधं, यथा जो मुने यत्त्वमिदं मा
"
For Private and Personal Use Only