________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधन
यात्म-| तृव्योऽसि ५, त्वं मम पौत्रोऽप्यसि ६. है. तथा यस्ते पिता स मे जाता १, पिता २, पितामहः ३, भर्ता, पुत्रः ५, श्वसुरोऽपि
च ६, भवति. तथा या तव माता सा मम माता १, पितामही १, व्रातृजाया ३, वधूः ॥४ ॥
४,श्वश्रूः ५, सपल्यपि ६, भवतीति. ततः कुबेरदत्त एकस्मिन् दिने तवचनं श्रुत्वा विस्मितःसन्तांप्रति जगाद हेथार्य पुनःपुनरिहगयुक्तं किं नाषसे? साध्वी प्रोचेनाहमयुक्तं ब्रवीमि, यतोऽयं बालो ममैकमातृकत्वाद्माता १, मर्तुः पुत्रत्वाच्च पुत्रः २, मम ज. ओलघुत्रातृत्वाच मम देवरः ३, मातुः पुत्रत्वान्मम भ्रातृव्यः ४, मम मातृपतेतृत्वा त्वान्मम पितृव्यः ५, मत्सपत्नीपुत्रस्य पुत्रत्वान्मम पौत्रः ६, एवं बालेन सह स्वस्याः षदसंबंधान दर्शयित्वा पुनरूचे योऽस्य बालस्य पिता स मम एकमातृकत्वाचाता १, मम मातृभर्तृत्वाच मम पिता २, मत्पितृव्यस्य पितृत्वान्मम पितामहः३, प्राग्मम परिणेतृत्वान्मम भर्ता ४, मत्सपत्नीपुत्रत्वान्मम पुत्रः ५, मम देवरस्य पितृत्वान्मे श्वसुरः ६. चं
For Private and Personal Use Only