________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ात्म | त्वं च रोगादिनिवृत्तौ तस्यापि निवर्त्तनात्, अत एव नैतत्सुधीयां स्पृहणीयमिति ननु प्रबोधः किं तार्ह सर्वविरतियोग्यं वैराग्यमित्यवाद - सुहिप्रस्सेत्यादि, सुखितस्य दुःखिनस्य वा जंतोर्विवेकेन यद्वैराग्यं गवेत्तदेव वैराग्यं प्रायोऽप्रत्यवायं वा व्यविनश्वरं विवेकमूलतया ॥४२४ ॥ दुःखादेर्निवृत्तावपि तस्याऽनिवर्त्तनादत एवैतच्चास्त्रितरोरुःपादकत्वाद्वीजमिव बीजं जबति पत्र चारित्रस्य तरूपमा तु सम्यक्त्वमूलत्वेन प्रथम स्कंधत्वेन शेषशाखात्वेन प्रशमादिशाखावेन सकल कियाकलापमवालत्वेन लब्धकुसुमले मोदफलत्वेन चावगंतव्या. इह प्रायोग्रहणानं दषेणादिषु सत्यपिव्यजिचारे न दोषः, नंदिषेणो हि वासुदेवप्राग्जवजीवः स चातिकुरूपत्वा स्त्रीधनाप्रियमाणो मनस्यतिङः खितः सन् वि aasti वैराग्यं प्राप्त इति गायाइयार्थः ।
पथावसरायातं दशविधयतिधर्मस्वरूपं निरूप्यते-खंनी १ मदव २ व ३ मुत्ती ४ तव संजय ६ बोधवे || सच्चं 9 सोयं याकिं चणं एच बंनं च १० जश्ध
For Private and Personal Use Only