________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥शना
यात्म-) प १० वाणिज्यानि, यत्रंपीमा ११ निर्लाबनं १५ दवदानं १३ सरोहृदादिशोषः १४ प्रबोधः
असतीपोषश्चेति १५ । ____ तत्राजीविकार्थमंगारकरणब्राष्ट्रगर्जनकुंनकारखोहकारसुवर्णकारत्वेष्टिकापाकादिव
यारंजकरणमंगारकर्म १ वृदादेः पत्रपुष्पादेर्वा बेदनविक्रयाद्यारंभेण जीवनं वनकर्म १ शकटानां तदंगानां वा घटनेन शाकटित्वेन वा जीवनं शकटकर्म ३ स्वाकटवृषनादिना परगारवहनात्परेषां वा मूल्येन स्वशकटाद्यर्पणाजीवनं नाटककर्म ४ कुद्दालहः लादिनि मिविदारणात्पाषाणादिघटनादा जीवनं स्फोटककर्म ५, तथा यवादिधान्यानांसक्थ्वादिकरणेन विक्रयोऽपि स्फोटककमैव. यदुक्तं-जवचण्यागोहुम-मुग्गमासकरमिप्पनश्यधन्नाणं ॥ सत्तुयदालिकणिका । तंमुलकरणार फोडयणं ।। १॥ अहवा फोमिकम्मं । सीरेणं बेमिफोडणे जंतू ॥नड्डत्तणयं च तहा तिहायसिलकुट्टयंतचेति ॥२॥ प्रथमत एव म्लेगदिन्यो मूख्यदानेन गजदंतानानाय्य विक्रयणं, थाकरे
For Private and Personal Use Only