________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- रणिसहगयस्स अगणिकायस्सरुवं पासह पो ति अन्त्रिणं पानसो समुहस्सपारग
याई रूवारं हंता, अनि तुलेणं यानसो ताई रूवाइं पासह णो ति० अहिणं था
जसो देवलोगगयाइं स्वाइं हंता, यहि तुनेणं यानसो ताई रुवाई पासह पो ॥३५॥
ति० एवमेव यासो अहं वा तुने वा यनो वा उनमबो यदि जो जंन जाणाति तं सवं न नवति.
किं च एवं हि भवतां सुबहर्लोकोऽपि न जविष्यति. खंतानन्ययूथिकान निरुत्तरीकृत्य ततः स मदुको गुणशिलके चैत्ये श्रीवीरस्वामिपार्श्व गत्वा वंदनादिपूर्वमु. चितस्थाने उपविष्टस्तदा स्वामी मद्दुकं प्रत्युवाच हे मद् त्वं शोजनोऽसि, येन त्वयास्तिकायानजानता अन्ययथिकानामग्रे न जानीम श्युक्तं. अन्यथा अजानन्नपि यदि जानीम इत्यजाणिष्यस्तर्हि बर्हदादीनामाशातनाकारकोऽजविष्यस्त्वमिति. तत झं प्रवचः श्रुत्वा स मद्दुको हृष्टः सन् स्वामिनं नत्वा धर्मोपदेशं च श्रुत्वा स्वस्था ।
For Private and Personal Use Only