________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | स्वः श्राघानां सर्वत्र दानाज्ञां न दास्ततस्तुंगिकानगरीनिवासिश्रावकवर्णनाधिकारे
| — विबडिअपनरगत्तपाणा' इति विशेषणोपादानं न कुर्युः, केवलं साघुदाने प्रचु. रानबर्दनाऽजावात्.
ततः कर्मनिर्जरार्थ यदानं तत्साधुन्य एव देयं, अनुकंपादानं पुनः सर्वेन्योऽग्री॥३१॥
तिनिश्चिंतार्थ. अत्र पात्रदानस्यैव विशेष नच्यते-भयेन लोनेन परीक्षया वा । कारुण्यतोऽमर्षवशेन लोके ।। स्वकीर्तिप्रश्नार्थितया च दानं । नार्हति शुधा मुनयः कदापि ॥६५॥ व्याख्या-असत्कृता एते शापादि दास्यंति,लोके मे विरूपं वा जटिपश्यंतीति जयं १ दानात्तत्रैव जन्मनि जन्मांतरे वा समृट्यादिप्रार्थनं लोनः २ श्रूयंते किलैते निर्लोजास्ततो दीयमानं गृहंति वा न वेति परीक्षा ३ मया दत्तं विना एते. षां वराकाणां कथं निर्वाहो नविष्यतीति कारुण्यं ४ अमुकेनापि दत्तं, किमहं ततोऽपिहीनो यन्न ददामीति अमर्षः ५ गृहीतुरन्यस्य वा मुखानिजश्लाघाश्रवणेबा स्वकी
For Private and Personal Use Only