________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- ] वऊ समणए य ॥ १ ॥ व्याख्या- दर्शनं सम्यक्त्वं १ व्रतानि अणुव्रतानीति |
सामायिक ३ पोषधौ ४ प्रसिधौ. प्रतिमा च कायोत्सर्गः ५ एतेषु पंचसुविधानरूपेण
प्रतिमा अभिग्रहविशेषरूपा बोध्या ५ अब्रह्म ६ सचित्तयोस्तु त्यागरूपेणेति । तथा ॥३॥ वारंजः स्वयं पापकर्मकरणं प्रेष्यश्च प्रेषणं परेषां पापकर्मसु व्यापारणं । नद्दिष्टं
च तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्वं वाआहारादि, एतेषां त्रयाणांवजकोऽष्टम्यादिप्रतिमाधारकः १० तथा श्रमण नृतः साधुतुल्य एकादशप्रतिमाधारकः११ शति गाथार्थः॥
जावार्थस्त्वयं-मासमेकं यावत् शंकादिदोषराजाभियोगाद्याकारषटकवर्जितत्वेन केवलं शुष्सम्यक्त्वं दधतः प्रथमा प्रतिमा १ हा मासौ यावदतीचाररहितानि निरप| वादानि व्रतानि सम्यक्त्वं च सम्यग् दधतो द्वितीयप्रतिमा १ त्रीन्मासान यावत् सम्य. | क्त्वव्रतोपेतस्य प्रतिदिनमुनयसंध्यं सामायिकं कुर्वतस्तृतीया प्रतिमा ३ एवमग्रेपिपूर्व
For Private and Personal Use Only