________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३३॥
यात्म-1 तथा एतेषु श्राद्यानि पंचव्रतानि धर्मधुमस्य मूल नृतत्वान्मूलगुणा नच्यते.शे.
षाणि सप्त व्रतानि तु धममस्य शाखागायत्वेनोत्तररूपत्वादाणुव्रतानांगुणकरणाचोत्तरप्रबोधः
गुणा नच्यंते. इति. इह प्रागेकैकं व्रतमाश्रित्य दृष्टांता दर्शिताः, सांप्रतं पुनः समु. दितानि द्वादशवतान्याश्रित्य श्रीवोरशासने सर्वश्रालेषु गुणैर्वृधानामुपासकदशांगप्र. सिघानां दशश्राघानां दृष्टांताः क्रमेण लेशतो दर्शाते. तत्र तावद्दशानां नामानीमा. नि. आनंदः १ कामदेव २ चलनी पता ३ सुरादेव । श्रुद्धशतकः ५ कुंभकोलिकः ६ सदालपुत्रो । महाशतको ७ नंदिन पिता ५ तेतलीपिता १० चेति. तत्रानंदश्रावृत्तांतो यया
वाणिज्यग्रामे नगरे दादशकोटिसौवर्णिकस्वामी आनंदनामा गायापतिर्वसति स्म, तस्य चतस्रोहिरण्यकोट्यो निधानप्रयुक्ताबासन् . एताव य एव ता वृद्धिं प्रयुका था. सन् ,एतावन्य एव पुनर्गृहोपस्करादिविस्तार प्रयुक्ता भासन् . तथा प्रत्येकं दश दश सह
For Private and Personal Use Only