________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥
१॥
यात्म- ॥ थूलमलीयं पंचह । चश्ए सुहमपि जह सत्ति ॥ १२ ॥ व्याख्या-श्रावकः स्थू. ।
लं परिस्थूलवस्तुविषयमतिदुष्टाध्यवसायसंभवमलीकं मृषावादं पंचधा त्यजति. तथाहि -कन्यालीकं १ गवालीकं २ नुवोलीकं ३ न्यासापहारः ४ कूटसादिकं च ५, तत्रनि >षामपि कन्यां विषकन्येयमित्यादिवदतः कन्यालीकं १. तथा बहुदीरामपि गामस्पदीरां वदतो,अल्पदीरां वाबहुदीरां वदतो गवालीकं १. परसत्कामपि जुवमात्मादीसकां वदतो भुवोलीकं ३. एतानि च सर्वद्विपदचतुष्पदाऽपदविषयालीकानामुपलदाणानि बोध्यानि. ननु यद्येवं तर्हि सर्वसंग्रहार्थ दिपदादिग्रहणमेव कस्मान्न कृतमितिचेदु. च्यते, कन्याद्यलीकानां लोकेऽतिगर्हितत्वाहिशेषेण वर्जनार्थ तदुपादानमिति न दोषः । तथा न्यासस्य स्थापनिकाया अपहरणमपलपनं न्यासापहारः, अस्य चाऽदत्ता दानरूपत्वेऽपि अपलापवचनप्राधान्यान्मृषावादे पाठः ४ तथा लंचादिलोनेन मत्सरा. दीद्यमितत्वेन वा प्रमाणीकृतमप्यर्थमन्यथा स्थापयतः कूटसादयं, अस्य च परकीय
For Private and Personal Use Only