________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ११५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्द मल्लवादिवृत्तांतो ग्रंथांतरादवसेयः ॥ ३ ॥ तथा निमित्तं त्रैकाखिकला नाऽखानादिप्रतिपादकं शास्त्रं तद्देत्ति व्यधीते वा स नैमित्तिकः, यो दि जनमतप्रत्यनीकान् पराजयं नेतुं बहुस्वाम्यादिवत् सुनिश्चितं निमित्तं वदति स नैमित्तिको नाम चतुर्थः प्रभावको बोध्यः, वाहुस्वामिवृत्तांतस्तु प्रसिद्ध एवेति नेहोच्यते तथा विकृष्टमष्टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपस्त्री, यः परमोपशमरससंभृतः सन् प्रष्टमदशमपदापणमासदपणादि विविधतपश्चर्यया जिनमतोद्भासनं विदधाति स श्री वीरवर्णित काकंदिकधन्नाख्यसाध्वादिवत्तपस्वी नाम पंचमः प्रभावको ज्ञेयः ||२|| तथा विद्याः प्रज्ञप्त्यादयः शासन देव्यस्ताः साहायके यस्य स विद्यावान्, व्ययं च श्री वज्रस्वामिवत् षष्टः प्रजावको ज्ञातव्यः, वज्रस्वामिवृत्तांतस्तु प्रसिद्ध एव ॥ ६ ॥ तथा सिद्ध्यतिस्मेति सिद्यः, चूपी जनपादलेप तिलकगुटिकासकल नृताकर्षणवै क्रियत्वप्रभृति निर्विविधसिद्धिभिः संपन्न इत्यर्थः, व्ययं च संघादिकार्य साधनार्थं मिथ्यात्वविडावणार्थ जिनप्रवचनप्रजाव
For Private and Personal Use Only