________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | बट्टथूलहिंसा | मज्जमंसा चाश्न || जहन्नो सावन वृत्तो । जो नमुक्कारधार ॥ १ ॥ धम्मजुग्गगुणान्नो | बक्कम्मो वारसव || गियो य सयायारो | सावन होइ मनिमो ॥ २ ॥ नक्कोसेणं तु सढो न । सच्चित्ताहाखानं ॥ एगाम एगनो५ य । बंजयारी तहेव य ||३|| इति ॥ य द्वादशवतलक्षणदेश विरतिस्वरूपं निरूपयितुं तावत्तन्नामान्यविधीयंते
॥११३॥
६
पाणिवह ? मुसावाया २ । प्रदत्त ३ मेहुण ४ परिग्गहे व ५ || भोग 9 दंसम | देसे १० तह पोसह ११ विभागो १५ ।। १ ।। व्याख्याप्राणिवधमृषावादादत्तादानमैथुनपरिग्रहेन्यः स्थूलेभ्यो विरमणानि पंचाणुत्रतानि तथा दिपरिमाण १ जोगोपजोगमान २ अनर्थदंडविरमणानि ३ त्रीणि गुणव्रतानि त था सामायिक १ देशावकाशिक २ पौषध ३ प्रतिथिसंविनागा ४ ख्यानि चत्वारि शिवतानि सर्वमीलने हि जातानि द्वादश व्रतानीति गाथार्थः । इयमत्र नावना
For Private and Personal Use Only