________________
गृहे प्राविशत्। भगवान् ददर्श-अभिग्रहस्य पूर्तिरत्र भविष्यति। भगवतोऽभिग्रह आसीत् :
"क्रीता कन्या नृपतितनया मुण्डिता चिह्निताऽपि, पाशैर्बद्धा करचरणयोस्त्र्याहिकक्षुत्क्लमा च। संभिन्दाना व्यथितह्रदया देहली नाम पद्भ्यामध्याह्रोवं प्रतनु रुदती सूर्पकोणस्थमाषान् ॥ दद्याद् भोक्ष्ये ध्रुवमितरथा नाहरिष्यामि किञ्चित्, षण्मासान्तं सुविहिततया नैव पास्यामि नीरम्। श्रुत्वाप्येतत् सतनुमनसो वेपनं तव्रतं य
च्छ्रद्धा-रेखा भवति खचिता नैकरूपा जनानाम्॥" सद्य समागतेन धनावहेन द्वारमुद्घाट्य त्रिदिनतो बुभुक्षितायाश्चन्दनबालायाः पुरतः सूर्पकोणमाषान् संस्थाप्य लोहकारमानेतुं बहिर्गतम्। इतो भगवतः समागमनमजनि । चन्दनबाला भगवन्तं दृष्ट्वा हर्षोत्फुल्ला बभूव । अभिग्रहस्य पूर्तेःसर्वे प्रकारास्तत्रोपलब्धा अन्यत्राश्रुभ्यः । भगवान् बवले।अश्रुधारा प्रस्फुटिता। भगवान् पुनरायातो भिक्षाञ्च जग्राह । इयमेव चन्दनबाला अभूद् भगवतः साध्वीसंघस्य अधिनेत्री, षट्त्रिंशत् सहस्र साध्वीनां प्रमुखा।
अस्य काव्यस्य हिन्दीभाषायामनुवादमकाषींन् मुनिः श्री मिट्ठालालः। अनुवादस्य कार्य कयाविद्दृष्टया मूलरचनातोऽपि भवति दुष्करम्।दुश्करत्वेऽपि सफलत्वमत्र लब्धमिति प्रतीयते। ज्येष्ठ शुक्ला ११, सं. २०१६
मुनिः नथमल: महासभाभवनम्, कलिकाता।
(आचार्य महाप्रज्ञ)
आमुख (पूर्व संस्करण से - हिन्दी अनुवाद) एक बार कोशाम्बी के राजा शतानीक ने चम्पा पर आक्रमण किया। चम्पा के राजा दधिवाहन की युद्ध में मृत्यु हुई। शतानीक ने सैनिको को नगर लूटने
अश्रुवीणा
(vii)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org