Book Title: Ashruvina
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 15
________________ आमुखम् (पूर्व संस्करण से) एकदा कौशाम्बी-नरपतिना महाराजशतानीकेन चम्पायामाक्रमणमकारि। चम्पाधिपतिर्दधिवाहनो युद्धे मृत्युमवाप। शतानीकेनादिष्टं पुर्याध्वंसाय। सैनिका उच्छृखलभावेन नागरिकान् संत्रासयामासुः। अपजह्नः केचिद्धनं, केचिदाभूषणानि, केचिच्च वनिताजनम् । एको रथिको दधिवाहनस्य राज्ञी धारिणी, राजकुमारी वसुमतीञ्चापजहार। धारिणी वैशालीगणप्रमुखस्य चेटकस्य पुत्री, भगवतो महावीरस्य मातुलपुत्री चाभूत्। तस्याः सतीत्वं सुविश्रुतम्। तया रथिकस्य भोगेच्छापूर्तेरवसरोऽपि न दतः। तस्य विकारपूर्णामाकृतिं चेष्टाञ्च निभाल्य सहसैव जिह्वामाकृष्य प्राणोत्सर्गं चकार ।रथिक:स्तब्धतां जगाम । वसुमती चापि मातुरध्वानमनुसरेत्? इति संशयानः कम्पमानाधरो मृदुस्वरमनुरुरोध-भगिनि ! आश्वस्तां भव, विलीना मे कामवासना, कौशाम्बी गत्वा त्वां विक्रेतुमिच्छामि। नान्यास्ति कापि विकृतिरत्र । रथिकेन सा दासविपणौ विक्रयं नीता। ततः सा कयाचिद् वेश्यया क्रीता। असौ वेश्याकुलस्य निन्दितं कर्म कथमपि न स्वीचकार। तदा पुनरपि तयाऽसौ दासविपणौ विक्रीता। ततो धनावहनाम्ना श्रेष्ठिनाक्रीता । तस्यालये दास्याः कर्म कुर्वती सा समयमतिवाहयामास ।तेन तस्या नाम चन्दनबालेति चक्रे। एकदा धनावहस्य पत्न्या इति सन्देहोऽभूत्-मम पतिरिमां पत्नीरूपेण स्वीकरिष्यति । धनावहः प्रयोजनवशात् क्वापि बहिः प्रदेशे गतः। तत्पत्नी चावसरं विलोक्य चन्दनबालायाः शिरोमुण्डनमकार्षीत् । करौ चरणौ च श्रृंखलानिगडितौ कृत्वा एकस्मिन् विजनेऽपवरके स्थापयित्वा च तामन्यत्र जगाम। इतो भगवान् महावीरः कौशाम्व्या गृह-गृहं पर्यटन्नपि भिक्षां नादत्ते। पञ्चमासाः पञ्चविंशतिदिनोत्तरा व्यतीताः। भगवान् षड्विंशतितमे दिवसे धनावहस्य (vi) अश्रुवीणा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 178