Book Title: Anusandhan 2008 06 SrNo 44
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 21
________________ १४ २८. जयजय संखेसर तिलय २९. सिरि संखेसरसंठिय निट्ठिय ३०. संखेसर पुरसंठिय पासह ३१. संखपुरे सिरि वंदहु देउ ३२.यस्त्रैलोक्यगतं ततं गुरुतम ३३. सिरिधम्मसूरिचंदो ३४. चउवीसंपि जिणिदे १३ १३ Jain Education International ९ श्रीसंखेश्वर पार्श्व स्त० श्रीसंखेश्वर पार्श्व स्त० श्रीसंखेश्वर पार्श्व स्त० ९ श्रीसंखेश्वर पार्श्व स्त० ११ श्रीसंखेश्वर पार्श्व स्तोत्र ९ श्रीधर्मसूरि छप्पय १० शासन देवी स्तोत्र अनुसन्धान ४४ (१) आत्मतत्त्व चिन्ता भावना चूलिका कल्याणशस्यपाथोदं, दुरितध्वान्तभास्करं । श्रीमत्पार्श्वप्रभुं नत्वा, किञ्चिज्जीवस्य दिश्यते ॥ १ ॥ नाहं वक्ता कविर्नैव, सतां नाक्षेपकः क्वचित् । अपूर्वं नैव भाषिष्ये, श्रव्यं किञ्चित्तथापि मे ॥ २ ॥ व्युत्पत्तेर्भाजनं काव्यं, रसप्राणस्य मन्दिरं । वक्रोक्तेः परमं धाम वैदर्भ्या लास्यमण्डपः ॥ ३ ॥ शब्दार्थयोः परो गुम्फः प्रसत्तेस्तु सुधारसः । गुरोस्तुल्येन केनापि दृभ्यते लीलया स्फुटम् ॥४॥ सर्व्वमेतथा मन्ये तत्त्वबुद्ध्या विवेचयन् । यतः कर्तुं भवोच्छेदं, चेतश्चेन्न प्रगल्भते ॥ ५ ॥ संसाराऽनित्यता धन्य ! त्वया स्वतोऽन्यतोऽपि वा । दृश्यते ज्ञायते भूयः श्रूयते चानुभूयते ॥ ६ ॥ भोगतृष्णाकृतध्यानै-रसम्पूर्णमनोरथैः । जलबुद्बुदसादृश्यं प्राप्य कैः कैर्न गम्यते ॥ ७ ॥ जैनधर्म्मगुणोपेतां सामग्रीं प्राप्य निर्मलाम् । धर्म्मोद्यमस्तथा कार्यः प्रमादो न यथा भवेत् ॥ ८ ॥ भावितात्मा क्षणं भूत्वा स्थित्वैकान्ते समाहितः । नाशावंशे दृशौ धृत्वा भाव्यमित्थं मुहुर्मुहुः ॥ ९ ॥ For Private & Personal Use Only श्री रत्नसिंहसूरि ६१ श्री रत्नसिंहरि ६३ श्री रत्नसिंहरि ६४ श्री रत्नसिंहसूरि ६५ श्री रत्नसिंहरि ६६ पउमनाह ६९ श्रीरसिंहसूरि ७२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126