Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
२६। स्य कारितं । २८ । अथ गद्यं श्रीअंचलगच्छे । श्रीवीरादष्टचत्वारिंशत्तमे पट्टे । श्रीपावक
गिरौ श्री सीमंधरजिनवचसा । श्रीचक्रे (श्वरीद) २७ । त्तवराः । सिद्धांतोक्तमार्गप्ररूपकाः । श्री विधिपक्षगच्छसंस्थापकाः । श्री आर्यरक्षित सूरय
। १ । स्तत्ण्टे श्री जयसिंहसूरि २ श्रीधर्मघो २८ । षसूरि ३ श्रीमहेन्द्रसिंहसूरि ४ श्रीसिंहप्रभसूरि ५ श्रोअजितसिंहसूरि ६ श्रीदेवेंद्रसिंहसूरि
७ श्रीधर्मप्रभसूरि ८ श्री (सिंहतिलकसू) २९। रि ९ श्रीमहेंद्रप्रभसूरि १० श्री मेरुतुंगसूरि ११ श्री जयकी तिसूरि १२ श्री जयकेशरिसूरि
१३ श्री सिद्धांतसागरसूरि १४ ( श्री भावसा) ३० । गरसूरि १५ श्री गुणनिधानसूरि १६ श्री धर्ममूर्तिसूरय १७ स्तत्पट्टे संप्रति विराजमानाः
__ श्रोभट्टारकपुरंदराः स.." ३१ । णयः श्रीयुगप्रधानाः । पूज्य भट्टारक श्री ५ श्रीकल्याणसागरसूरय १९ स्तेषामुपदेशेन श्री
श्रेयांसजिनबिंबादीनां... ३२। कुंरपालसोनपालाभ्यां प्रतिष्ठा कारापिता । पुनः श्लोकाः । श्री श्रेयांसजिनेशस्यबिब स्थापि
तमुत्तमं । प्रतिष्ठितं....गुरू ३३ । णामुपदेशतः । २९ । चत्वारिंशत् मानानि सार्धान्युपरि तत् क्षणे । प्रतिष्ठितानि बिबानि
जिनानां सौख्यकारिणां । ३० । ..." ३४। तु लेभाते प्राज्य पुण्यप्रभावतः देवगुर्वोः सदाभक्तौ । शाश्वतौ नंदतां चिरं । ३१ । अथ
तयोः परिवारः संघराजो पु" ३५। ........३२ । सूनवः स्वर्णपाल........श्चतुर्भुज........पुत्री युगमुमत्तमं । ३३ । प्रेमनस्य
त्रयः पुत्राः ........) ३६ । तसी तथा । नेतसी विद्यमानस्तु सच्छोलेन सुदर्शन । ३४। धीमतः संघराजस्य ।
तेजस्विनो यशस्विनः । चत्वारस्तनुजन्मानः .." मताः । ३५ । कुंरपालस्य स." ३७ । भार्या पत्नीतु स.."पतिप्रिया । ३६ । तदंगजास्ति गंभीरा जादो नाम्नी सदानी
महाप्राज्ञो ज्येष्ठमल्लो गुणाश्रयः । ३७ । ३८ । संघश्रीसुलषश्रीर्वा दुर्गप्रोप्रमुखै निजः । वधूजनैर्युतौ भातां । रेषश्री नंदनौ सदा । ३८ । भूमंडलं सभारंगमिद्वर्कयुक्त संव"।
(२८९ ) शाहजहां विजय राज्ये । श्री विक्रमार्क समयातीत संवत् १६७१ वर्षे शाके १५३६ प्रवर्तमाने आगरा वास्तव्य उसवाल ज्ञातीय लोढा गोत्रे अग्राणी वंशे सं० ऋषभदास तत्पुत्र सं० श्री कुंरपाल सोनपाल संधाधिपाभ्यां श्री अनंतनाथबिंबं प्रतिष्ठितं श्रीमदंचलगच्छे पूज्य श्री ५० श्री धर्ममूर्तिसूरि पदाम्बुज हंस श्री श्री कल्याणसागरसूरीणामुपदेशेन । (૨૮૯) લખનૌને શ્રી શાંતિનાથજીના મંદિર બોહરનેટેલા)ની મૂર્તિ ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com