Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१५९ ( ७८७ ) संवत् १७०२ वर्षे मागशिर सुदि ६ शुक्रे श्री अंचलगच्छाधिराज पूज्य भट्टारक श्री कल्याणसागरसूरीणामुपदेशेन श्री दीवबंदरवास्तव्य मं० जीवण पुत्र मं० मालजीकेन पुत्र मं० आणंदजी मं० गांगजी पुत्र मं० प्रेमजी मं० प्रागजी मं० आणंदजी पुत्रकेन केशवजी प्रमुख परिकर युतेन स्वपितृ मं० जीवण श्रेयोर्थ श्री आदिनाथबिंबं कारितं प्रतिष्ठितं चतुर्विध श्री संघेन ॥
(७८८) .....श्री अंचलगच्छे श्री कल्याणसागरसूरीणामुपदेशेन श्री पार्श्वनाथबिंबं कारितं....
(७८९ ) संवत् १७१० वर्षे मागसिर मासे सित पक्षे एकादशी सोमवासरे श्री अंचलगच्छे भ० श्री कल्याणसागरसुरीणामुपदेशेन श्रा० रूपाकया श्री संभव (नाथ) बिंबं प्रतिष्ठापितम् ॥
(७९०) संवत् १७१३ वर्षे वैशाख शुदि ३ शुक्रे श्री सूरतिवास्तव्य मं० गोविंदजी भा० कस्तूरबाई तया आदिनाथबिंबं ॥
(७९१ ) संवत् १७१८ वर्षे माघ सुदि ६ दिने श्री भुजनगरे श्रीमदंचलगच्छाधीश्वर पूज्य भट्टारक श्री ५ श्री कल्याणसागरसूरि शिरोवंत पादूका......लालणगोत्रे सा० रहीया भार्या श्राविका जीवां....
( ७९२) श्री अंचलगच्छे श्री अमरसागरसूरीश्व० विजयराज्ये संवत् १७२१ वर्षे चैत्र मासे शुक्ल पक्षे....श्री १०८ श्री धनजी भार्या भक्ति......इयं पादुका प्रति......वा० माणिक्यगणि...
(७९३) ॥ श्री गुरु जयति ॥ संवत् १७२६ वर्षे माघ सुदि १४ सोमे श्री अंचलगच्छाधिराज युगप्रधान श्री पूज्य भ० श्रीमद् कल्याणसागरसूरीश्वराणां पादुके प्रतिष्ठिते श्री संपेन श्री मिन्नमालनगरे॥ (७८७) श्री शत्रुयगिरि ५२नी धातुभूतिना म. (૭૮૮) સુથરી[કચ્છના શ્રી ધૃતક લેલ-જિનાલયની મૂલનાયકની પ્રતિમાને લેખ. (૭૮૯) બીકાનેરના શ્રી સુપાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૭૯૦) ગોલવાડગામના ગૃહચત્યની ધાતુમૂર્તિને લેખ. (૭૯૧) ભૂજ(કચ્છ)ના શ્રી ચિંતામણી પાર્શ્વનાથ-જિનાલયની પાદુકાને લેખ. (૭૯૨) ભૂજ(કચ્છ)ના શ્રી કલ્યાણસાગરસૂરિના મંદિરની પાદુકાનો લેખ. (७८3) डीन नियनी पाने av.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com