Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh

View full book text
Previous | Next

Page 258
________________ २११ (२०७४) संवत् १७८१ वर्षे आषाढ शुदि १० शुक्रे उशवंशज्ञातीय साह सुंदरदास पुत्र अमेयचंदेन सुपार्श्वनाथबिंबं कारापितं श्री अंचलगच्छेश पूज्य श्री विद्यासागरसूरि उपदेशेन प्रतिष्टितं ॥ (१०७) ॥संवत् १८८१ ना वर्षे शाके १७४६ प्रवर्त्तमाने मासोत्तम मासे फाल्गुन मासे शुक्लपक्ष तृतियातिथौ चंद्रवासरे श्री राधिकापुरे उकेशज्ञातिय सा० हीराचंदेन प्रतिष्ठिता। श्री विधिपक्षगच्छे । मुनि चतुरसागरजीकस्य पादुका । मुनि [हीरसागरजीकस्य पादुका । पं० प्रेमसागरजी कस्य पादुका । मुनि कान्तिसागरजी कस्य पादुका। मुनि जितसागरजी कस्य पादुका ॥ (२०७१) ॥ संवत् १९२१ शाके १७८६ ना प्रवर्त्तमाने माघ माशे शुक्लपक्ष सप्तमी गुरुवासरे। श्री अंचलगच्छे पूज्य भट्टारक श्री रत्नसागरमूरि प्रतिष्ठितं श्री कच्छदेशे नलिनपुरनगरे उशवंशे झाति लघुशाखायां मोतागोत्रे शा० श्री जेठा भार्या मानबाई....श्री वासुपूज्यजिनबिंद.... (१०७७ ) सं० १९२१ शा० १७८६ प्र० माघमासे शुक्लपक्ष सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे जक्षपुर बिंदिरे वास्तव्य उशवंशे लघुशाखायां लोडाईआगोत्रे शा० श्री वीरजी धारसी भार्या रूपाबाई (१०७८ ) ॥ संवत् १९३९ ना महा सुद ५ वार चंद्रे श्री अंचलगच्छे झाति दशा श्रीमाली सा० हीराचंद मोतीचंद तेन श्री धर्मनाथबिंबं स्थापितं त. भार्या जेकोर श्री शांतिनाथविवं द्वौ स्थापित । भट्टारक श्री १०८ श्री गुणरत्नसूरि राज्ये श्री सुरतबिंदरे प्रतिष्ठितं पं० नवलविजयग० । श्रीरस्तु कल्याणमस्तु ॥ (१०७९ ) ॥ संवत् १९३९ ना माघ सुदी ५ बार चंद्रे श्री अंचलगच्छे शाति ओसवाल सा० षिमचंद कपुरचंद श्री चंद्रप्रभुजिन तथा जीवनचंद सा० केसरीचंद श्री सुपार्श्वनाथ जिन तथा तस्य भार्या वहू नंदकोर श्री वासुपुज्यजिन स्थापितं । भट्टारक श्री विजयगुणरत्नसूरीश्वर राज्ये श्री सुरतबिंदरे स्थापितं । पं० नवलविजयग०। श्रीश्री धीरस्तु कल्याणमस्तु । उपनाम सरुपचंद्रजी ॥ (૧૮૫૪) મહુધાના શ્રી સુપાર્શ્વનાથ-જિનાલયની મુલનાયકની પ્રતિમા ઉપરના લેખ. (૧૦૭૫) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ-જિનાલયની પાદુકાના લેખ (108) या (१०८७) अस५/ना श्री वासुय-मिनासयनी मानाय प्रतिभा माहिना क्षेत्रा. (10५८) या।०७९) सुरतना श्री सलवनाथ-जिमनासयन! साना शिक्षामा... . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288