Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh

View full book text
Previous | Next

Page 281
________________ (१०८६) संवत् १८१५ वर्षे फा० सु० ७ मोमे श्रीमालीज्ञातीय शांतिदासेन आदीश्वरबिवं भ० श्री उदयसागरसूरिभिः ॥ (१०८७ ) संवत् १८१ वर्षे फा० सु० ७ सोमे श्रीश्रीमालीवंशीय चंपुल नया चंद्रप्रभुबियं प्र० भ० श्री उदयसागरसूरिभिः। सं० १८., व० फा० सु० ७ सोमे..... माता चंदन..... विंबं कारितं प्रतिष्टितं विधिपक्ष। (१०८९ ) ___सं० १८१५ व० फा० सु० ७ सोमे श्रीश्रीमालीवंशे सा० ईद्र ता भार्या जीवी धर्मनाथर्विबं भ० श्री उदयसागरसूरिभिः ॥ ( १०९० ) संवत् १८१५ वर्षे फागण सुदि ७ सोमे वजीर...अभिनंदन कारापितं श्री अंचलगच्छे संवत् १८१७ वर्षे माघ सुदि २ शुक्रे श्राविका पापडीवाई श्री चंद्रप्रभुबिंबं कारापितं प्रतिष्ठितं श्री उदयसागरमूरिभिः । (१०९२ ) सं० १८१७ वर्ष माघ सुदि २ शुक्रे वृद्ध श्रीमालीक्षातीय......बाईकेन श्री सुमतिनाथचिंबं का० प्र० भ० श्री उदयसागरसूरिभिः॥ ( १०९३ ) ____ संवत् १८२७ शाके १६९३ वैशाख सुदि १२ शुक्रे अंचलगच्छे श्रीमालशातीय लघु शाखायां सा० हरखचन्द भार्या माणकवाई | श्री ॥ (१०९४ ) सं० १८२७ शाके १६९३ वैशाख सुदि १२ शुक्रे आंचलगच्छे श्रीमालक्षातीय सा० अमरसी सुत हरखचंदेन अजितनाथर्विब कारितं प्रतिष्ठितं ॥ (૧૦૯૯) સુરતના શ્રી નેમિનાથ-જિનાલય[પાળી પોળની ધાતુમૂર્તિનો લેખ. (૧૦૯૧) થી (૧૦૯૨) સુરતના શ્રી ચંદ્રપ્રભુ-જિનાલયસૈયદપુરા]ની ધાતુમૂર્તિના લેખો. (103) या (१०६४) सुरेतना श्री शांतिनाथ-पिनासय[नवापु२०] धातुमतिना सेमी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288