Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh

View full book text
Previous | Next

Page 280
________________ ले खा नु पूर्ति ( १०८० ) सं० १५०७ वर्षे माघ शुदि १३ शुके श्रीश्रीमालवंशे मह राम पु० मंगला......श्री जयकेसरिसूरीणा मु०। प्र० श्री संघेन । (१०८१ ) सं० १५१६ वर्षे जे० सु० २ सोमे श्रीश्री लुणा अंचलगच्छे श्री जयकेसरिसूरि ॥ पोधा॥ ( १०८२ ) सं० १५६८ वर्षे वै० सुदि १५ शनौ श्रीश्रीवंशे सं० भोजा भार्या भावलदे पुत्र मं० लाडण भार्या दुअस पुत्र मं० सहिजा सुश्रावकेण भार्या टुंबी पुत्र मं० श्रीचंद भार्या सिरीआदे लघु भ्राता मं० जयचंद मं० गला युतेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री वासुपूज्यविंबं कारितं प्रतिष्ठितं श्री संघेन जांबूग्रामे ॥ (१०८३ ) संवत् १५७७ वर्षे ज्येष्ठ वदि १३ सोमे मीठडीया शाखायां श्री उएसवंशे । सा० माला भा० वाहला पुत्र सो० अदा भार्या आल्हणदे सुश्राविकया पुत्र सो० कुंभा वस्ता सहितेन स्वश्रेयसे श्री भावसागरसूरीणामुपदेशेन श्री वासुपूज्यबिवं का० प्र० संघेन। . (१०८४ ) .......अंचलगच्छे भट्टारक उदयसागरसूरि प्रतिष्ठितं ( १०८५) संवत् १८१५ ३० फा० सु० ७ सोमे वृद्ध श्रीमालीवंशे सा० देवचंद भा० जीवि तया शांतिबिंवं कारापितं प्र० अंचलगच्छे ॥ (१०८०) या (१०८२) सुरताना श्री नाय-अनासप[नाशेनी पाण] पातुमतिना समो. (૧૦૮૩) સુરતના શ્રી આદીશ્વર-જિનાલ તાપી એવારી કાંઠા)ની ધાતુમૂર્તિને લેખ. (૧૦૮૪) સુરતના શ્રી ચંદ્રપ્રભુ-જિનાલય[ગોપીપુરાની મૂળનાયકજીની પ્રતિમા લેખ. (1०८५) यी (१८८५) सुरतना श्री यंप्रभु-जिनालय[सेयहYA]न धातुभूतिना समो. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288