Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
लेख-पूर्ति
( १०६२ ) सं० १२३५ २० वै० शु० ५ गु० श्रीश्रीमालझातीय दाबेलीया श्रे० पना भा० वापू... श्री पार्श्वनाथबिंबं का० अंचलगच्छे श्री संघप्रभसूरिमुप० प्रति० मुढेरा।
सं० १४७५ वर्षे ज्येष्ठ शुदि ७ शुक्रे उसवाल शातीय साह धणपाल भार्या पुरदे पुत्र साह खेताकेन निज पितृ श्रेयोर्थ श्री अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन श्री आदिनाथबिंबं कारितं प्रतिष्ठितं च सूरिभिः॥
(१०६४) सं० १४८० वर्षे फा० सु० १० वुधे श्री अंचलगच्छे श्री जयकीर्तिसूरीणामुपदेशेन उकेशज्ञाती० सा० डुंगर भा० वीरणि पुत्र...अरसी निज भ्रातृ-भ्रातृव्य पुना वीरा श्रेयसे श्री पद्मबिंबं कारापितं प्रतिष्ठितं च सूरिभिः ॥
( १०६५ ) सं० १५०९ वै० शु० १३ शुक्रे श्रीश्रीमाल० सं० कर्मा भा० जासू पु० सं० खीमा सुश्रावकेन भार्या चमकू भ्रातृ जीहा माला सहितेन श्री अंचलगच्छे गुरु श्री जयकेसरसूरि उप० श्री भ्रातृ नगराज श्रेयोथं श्री धर्मनाथसिंबं कारितं प्रतिष्टितं श्री संघेन । विजयताम् ॥
(१०६६ ) संवत् १५२० वर्षे वै० सु० २ शुक्र प्राग्वाट क्षा० सा० कुंअरसिंहेन भार्या जासू सुत मेघा युतेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री नमिनाथविं कारितं प्रतिष्ठित च ॥
( १०६७ ) संवत् १५४१ वर्षे वैशाख वदि ५ शुके प्राग्वाटवंशे मं देवदास लघुभ्रात मं० वर्धमान पुण्यार्थ श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन श्री सुमतिनाथ कारितं प्रतिष्ठित श्री संघेन ॥
(१०९२) मोटेशना श्री पार्श्वनाथ-निारयनी चातुभूति ५२ने सेम. (103) या (101) श्री शयर ५२नी धातुभूतिमाना गो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com