Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१६७ (८५८) .. शुक्ल पक्षे १३ बुधे श्री अंचलगच्छना श्री संघ समस्तेन ॥ त्रयाणां मुनिनां पादुका प्रतिष्ठिता ॥ श्री भुजनगरे॥
( ८५९ ) सं० १८९३ माघ शुक्ल १० बुधे राजनगरे पोरवाडज्ञातीय लंछु सा० किंकासा तत् भार्या पुजीबाई तत् नामना विमलनाथविंबं कारापित प्रतिष्ठितं अंचलगच्छे ॥
(८६०) संवत् १८९३ ना वर्षे महा वदि २ श्री अंचलगच्छेश पूज्य भट्टारक श्री मुक्तिसागरसूरीश्वरजी उपदेशेन वीशा श्रीमाली कुंडलानिवासी शेठ वासण पुत्र हीराकेन श्री धर्मनाथबिंबं प्रतिष्टितं ॥
( ८६१ ) ॥ सं० १८९६ वर्षे श्रावण वदि ७ दिने संवेगी श्री आणंदशेखरमुनिनां पादुका स्थापिता ॥
॥ ...क विद ७ दिने संवेगी श्री फतेशेखरजी मुनिनां पादुका स्थापिता ॥
( ८६३ ) सं० १९०३ ना माघ मासे कृष्णपक्षे ५ शुक्रवासरे
संवत् १९०३ ना वर्षे माघ मासे कृष्णपक्षे ५ तिथौ शुक्रवासरे राधनपुरवास्तव्य श्रीमालिझातीय पारेख सवचन्द गृहिणी भार्या मरघु पुत्र कसलचन्दे वहुने वि० रीखवदेवविवं कारापितं अंचलगच्छे।
( ८६५) सं० १९०३ ना वर्षे माघ वदि ५ शुक्रवासरे राधनपुर वास्तव्य अंचलगच्छे संघ समस्तेन । (૮૫૯) ફેદરાના જૈન મંદિરની ધાતુમૂર્તિને લેખ. (८६०) सा१२७साना श्री नाथ-निसयनी भूबनायनी प्रतिमा पर म. (८९१) थी (८६२) भू[४२७]नश्री चिंतामी-नायनी पाामाना मा. (૮૬૩) સાવરકુંડલાના શ્રી ધર્મનાથ-જિનાલયની મૂલનાયકની પ્રતિમાને લેખ. (८६४) थी (८९५) राधनपुरना श्री शाभणानाथ-जिनालयना भतिजा .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com