Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh

View full book text
Previous | Next

Page 218
________________ २७१ (८७३ ) ॥संवत् १९१० ना वरसे शाके १७७५ प्रवर्त्तमाने श्री मार्गशीर्षमासे शुक्लपख्ये द्वितीयातिथौ । भृगुवासरे श्री अंचलगच्छे पूज्य भट्टारक श्री मुक्तिसागरसूरीश्वरजी मुपदेशात् श्री नलिनपुरनगरे श्री ओसवंशज्ञातिय लघुशाखायां श्री नागडागोत्रे सा० तेजसी भारमल सु० पुनसी त० सोदे त० नेणसी त० लालजी त० कुरपार । सोदे सुत नागसी त० गंगाजल । लालजी सुत विसनजी। कुरपाल सुत देवजी। नेणसी भार्या पुनबाई पुत्र वर्धमान भार्या राणबाई पुत्र वालजी। एवं सा० वर्धमान स्वपुन्यार्थे श्री कुंथुनाथजिनप्रासाद कारितं । श्री कुंथुनाथादि ५ बिंबं स्थापिता ॥ तदा चतुर्मासी मु० ख्यमालाभजीगणिनां ।। (८७४ ) ॥ ॐ नमः ॥ श्री वर्धमानजिनराज-पदक्रमेण। श्री आर्यरक्षित-मुनीसुदवीसराज्ये । विद्योपगाजलद्वयो विधिपक्षगन्छ। संस्थापका यतिवरा गुरवोऽत्रनंतुः ॥१॥ तच्चासि पट्ट कमलामल राजहंस । गच्छाधिपा बुधवरा जयसींहसूरीः। श्री धर्मघोष गुरुवो वर कीर्तिभाज । सूरीश्वरास्तदनु पूज्य महिंद्रसींहाः ॥२॥ सींहप्रभाभिधः सुसाधुगुण प्रसिद्धाः । तेभ्यः क्रमेण गुरुवोऽजितसींहसूरीः । देवेंद्रसिंह गुरुवोऽखिल लोकमानाः। धर्मप्रभः मुनीवरा विधिपक्षनाथाः ॥३॥ पूज्याश्चसिंहतिलकोस्तदनु बभूवः। भाग्यां महिंद्र विभवो गुरुवो बभूव । चक्रेश्वरीभगवती विहितः प्रसादाः । श्री मेरुतुगगुरुखो नरदेव वंद्याः ॥ ४॥ तेभ्यो भवन् गणधरा जयकीर्तिसूरीः। मुख्यास्ततश्च जयकेसरसूरीराजः। सिद्धांतसागरगणाधि भूवोस्ततोनु । श्री भावसागरगुरुः सुगुणा अभूवन् ॥ ५॥ तद्वंश पुष्कर विभासन भानुरूपाः सूरीश्वरा गुणनिधान समा बभूव । श्री धर्ममूर्ति तदनु समधर्ममूर्ति । कल्याणसागरगुरुरभवत् गणेशः ॥६॥ तेभ्यो भवत् गणधरामरसिंघु नाम्नाः । विद्यार्णवश्च गणनाथ ततो बभूवः । सूरीश्वराः उदयसिंधु सुन्यायदक्षा। विद्यानिधि स्तदनु कीर्तिसमुद्रसूरीः ।। ७॥ जझै मुनींद्रवर पुण्यसमुद्रसूरीः। संसेवित भ्रमर-पंकजवत् मुनिभिः। राज्यन्द्रसागर गणागरसूरी तेभ्य' सिद्धांतसागर निपुणो समभूत् सुविज्ञ ॥ ८॥ तत् पट्टांबुज भास्करोपमवरा ख्याता क्षमादिर्गुणाः मुक्तिसागरसूरयो मुनिवराः संसेवित पादांबुजान् । ज्ञाता श्री जिनमंदिरा सुमहिमा। बिंबं प्रतिष्ठा बहुन् । गच्छानां प्रतिपालका हितकरा संघस्य भूयां सदा ॥ ९॥ श्री कच्छदेशे। रारश्री देशलजी राज्य श्री नलिनपुरनगरे। जाडेजा आसारीाजी राज्य सं० १९१० वर्षे शाके १७७५ प्र० श्री मृगशिरमासे शुक्लपक्ष द्वितीयातिथौ भृगुवासरे मूल भं० श्री अंचलगच्छे पूज्य भट्टारक श्री मुक्तिसागरसूरीमुपदेशात् श्री लघुशाखायां नागडागोत्रे सा० नरशी नाथा भा० कुंअरबाई तत् मत्री वीसरीआमोतागोत्रे सा० पत्रामल त० पुत्र सा० कानजी त० पु० वीसर त० पु० सा० जेठा भार्या मुलीबाई त० पु० द्वौ तेजसी तथा सामत भा० लाखबाई त० पु० नागसी तक पचाण। तेजसी भार्या मांनबाई त० पु० गोवंदजी त. भारमल। गोवंदजी भा० मालबाई पु० माडण भा० गंगाबाई पु० केशवजी त० रूपसी। मेघजी। सा० भारमल भा० राजबाई थे वंशपरिकर सहितेन सा० भारमलेन पुन्य प्रवरार्थ श्री शांतिनाथजिनप्रसाद तथा नविन उपाश्रय कारितं । श्री शांतिनाथादि एकवीस बिंबं स्थापिता। तत् (८७३) थी (८७४) नलिया[२७]ना श्री थुनाथ तथा श्री शतिनाथ-निलयोन શિલાલેખો. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288