Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text ________________
( ८८०) [१] ओसवंशे साह श्री ५ प्रेमचन्द वि० प्रागजीकस्य स्वरूप जिनं नमतीति [२] साह प्रेमचन्दस्य गृहिणी बाई जेठीवाईकस्याकृति प्रभुं प्रणमति [३] ओसवंशे साह श्री ५ रूपचन्द प्रागजीकस्य स्वरूपं पार्श्वजिनं नमति [४] साह श्री रूपचंदस्य गृहिणी बाई पुतलीबाई तस्याकृति जिनं नमति
[2] ओसवंशे वडोडागोत्र साह श्री ७ प्रागजी भवांनजी तस्य स्वरूपाकृत्या जिनं नमति अंचलगच्छे [२] साह श्री ५ प्रागजीकस्य गृहिता सद्धर्माणी बाई लाधीबाई तस्याकृत्या प्रभु नमति [३] साहश्री ५ सिवजी वि० प्रागजी तस्याकृत्या भक्त्या च श्री चिंतामणिपार्श्वजिनं नमतीति [४] साह श्री ५ सिवजी प्रागजी संवत्सरे १९१४ मिते तस्य गृहिणी बाई धारीबाई कस्याकृत्या जिनं नमति ।।
( ८८२) ॥ अथः श्री प्रशस्ति ॥ श्री वर्द्धमानजिनराजपदक्रमेण । श्री आर्यरक्षितमुनीश्वर धीरराज । विद्योपगाजलद्वयो विधिपक्षगच्छ । संस्थापका यतिवरा गुरवो बभूवुः ॥ १ ॥ तञ्चासि पट्टकमलामल राजहंस-। श्चारित्रमंजुकमला श्रवणावतंसाः गच्छाधिपा वुधवरा जयसिंहसूरि-नामान उद्यदमलोरुगुणावदाताः ॥ २ ॥ श्री धर्मघोषगुरवो वर कीर्तिभाजः सूरीश्वरास्तदनु पूज्य महेन्द्रसिंहा। आसंस्ततः सकलसूरि शिरोवतंसाः। सिंहप्रभाभिध सुसाधुगुण प्रसिद्धाः ॥ ३॥ तेभ्यः क्रमेण गुरवोजितसिंहसरि गोत्र । वभूवु रथ पूज्यतमा गणेशाः। देवेंद्रसिंह गुरवोखिल लोकमाना। धर्मप्रभामुनिवरा विधिपक्षनाथा ॥ ४ ॥ पूज्याश्च सिंहतिलका स्तदनु प्रभूत-भाग्या महेंद्रविभवो गुरवो बभूवुः। चक्रेश्वरी भगवती विहिता प्रसादा । श्री मेरुतुंग गुरवो नरदेववंद्याः ॥ ५॥ तेभ्योभवन् गणधरा जयकीर्तिसूरि मुख्यास्ततश्च जयकेसरिसूरिराजः। सिद्धांतसागरगणाघि भुवस्ततोनु । श्री भावसागर गुरु सुगुणा अभूवन् ॥ ६ ॥ तद्वंश पुष्करविभासन भानुरूपा । सूरीश्वरा सुगुणसेवघयो बभूवुः । श्री धर्ममूर्ति तदनु समधर्ममूर्तिः । कल्याणसागरगुरुरभवन् गणेश. ॥ ७ ॥ तेभ्यो भवद् गणधरामरसिंधु नाम्ना। विद्यार्णवश्च गणनाथ ततो बभूव । सूरीश्वरा उदयसिंधु सुन्यायदक्षा । विद्यानिधि स्तदनु कीर्तिसमुद्रसूरिः ॥८॥ जज्ञे मुनींद्रवर पुण्यसमुद्रसूरि । संसेवित भ्रमरपंकजवत् मुनिभिः। राजेन्द्रसागर गुणागरसूरि तेभ्यो। सिद्धांतसागरनिपुणो समभूत् सुविज्ञः ॥ ९॥ तत्पट्टे भूविमंडले विजयतां मुक्त्यार्णवसूरयः। सिद्धांतार्थ विचारसार चतुर भव्यं जनबोधयः । तद्वंशे श्री रत्नसागरसूरि रत्नोपमं राजते । नवीनं जिनमंदिरे शुभदिने विवं च संस्थापिता ॥ १० ॥ श्री कच्छदेशे जगतं प्रसिद्धः। मनोहरं विस्मति बाहुरेंगे। श्रीमान्महाराउ श्री देशलाख्यः भूव्यां प्रतापं महतां भवेयु ॥ ११ ॥ तस्यात्मज मानसरेतिहंस हमीर नाम्ना सुचिरं बभूवः। तेराख्य दुर्गेषु विवातेस्मः । राज्यं करोति दुर्गभरित यावत् ॥ १२ ॥ श्री उशवशज्ञातीय लोढामोतेति गोत्रजौ। शोभतो लघुशाखायां(८८०) थी (८८१) भू[५२७ ]ना श्री चिंतामणि पाय नाय-शिनासय मतगत श्रेही.
રત્નની મૂતિઓ પરના લેખે. (८८२) ते२।[४२७]ना श्री ससा पाना-नायने। शिक्षाम.
-.
-.
--.
-.--..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288