Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text ________________
( ९२०. ) सं० १९२१ शा० १७८६ प्र० माघ शुक्ल सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे सांधाण वा० लघु शा० लोडाइया-धुलागोत्रे शा० श्री तेजशी हीरजी भा० सारवाई पुत्र...... [श्री ऋषभनाथ]
(९३० ) संवत् १९२१ शा० १७८६ माघ मासे शुक्ल पक्षे सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे तेरानगरवास्तव्य ओशवंशे लघुशाखायां वीशरिया मोहोतागोत्रे श्री डोशा पत्रामल भा० उमाबाई पुत्र सा० हीरजीना उपार्जित स्वद्रव्येन श्री पादलिप्तनगरे । श्री पार्श्वनाथजिनविंबं भरापितं गच्छनायक भट्टार्क श्री रत्नसागरसूरीश्वरेण प्रतिष्ठितं । श्री॥
( ९३१) __ सं० १९२१ शा० १७८६ प्र० माघ शु० प०७ गुरूवासरे अंचलगच्छे कच्छदेशे नलिनपुरवास्तव्य ओसवाल लघुशा० वीसरिया मोहतागोत्रे सा० भारमल तेजसी भार्या कमलबाई पुत्र सा० श्री वेरशी। सिद्धक्षेत्रो श्री संभवनाथजिनबिंब करापितं । गच्छना० भट्टारक श्री रत्नसागरसूरीश्वरजी प्रतिष्ठितं ॥
( ९३२ ) ___ सं० १९२१ शाके १७८६ प्रवर्त्तमाने माघ माले शुक्लपक्षे सप्तमी गुरुवासरे अंचलगच्छे कच्छदेशे नलिनपुरवास्तव्य ओशवंशे लघुशाखायां नागडागाने शा० श्री तेजा भारमल भार्या देवांबाई सुत शा० नेणशी। श्री पादलिप्त न० सिद्धक्षेत्रे श्री चंद्रप्रभुबिंबं भरापितं श्री गच्छनायक भट्टारक श्री ७ रत्नसागरसूरीश्वरजी प्रतिष्ठितः श्री
(९३३ ) ॥संवत् १९२२ मागशर सुदी १३ गुरौ श्री अंचलगच्छेश पूज्य भट्टारक श्री १०८ श्रो रत्नसागरसूरि । श्री चक्रेश्वरीमूर्ति प्रतिष्ठिता। उएसज्ञातीय वृद्धशाखायां लालणगोत्रे सा० रामजी नथु करापितं ॥
(९३४ ) || संवत् १९२६ चैत्र सुद १५ दिने शेठ माडण तेजशी भारजा कुंवरवाईइ वीसथानकनो तपनो उजमणो कर्यो ते चोवीस वटो करापितं । पूज्य भटारक श्री रत्नसागरसूरीश्वरजी उपदेशात् । गाम सांधाणनगरे धुलागोत्रे। (૯૨૯) ખીમેલ(રાજસ્થાનના ગામની બહારના બાવન જિનાલયના મૂલનાયકની
प्रतिमानो सेस. (૯૩૦) વિડવાલ[મધ્ય પ્રદેશના શ્રી પાર્શ્વનાથ જિનાલયના મૂલનાયકને લેખ. (૩૧) રાણીસરના જિનમ દિરની પ્રતિમાનો લેખ. (૩૨) નાગદાધારના જિનાલયના મૂલનાયકજી પરનો લેખ. (૯૩૩) કોડાય[ક]ની પાષાણ પ્રતિમા પરના લેખ. (૯૩૪) ભૂજ(કચ્છ)ના શ્રી ચિંતામણી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288