________________
( ८८०) [१] ओसवंशे साह श्री ५ प्रेमचन्द वि० प्रागजीकस्य स्वरूप जिनं नमतीति [२] साह प्रेमचन्दस्य गृहिणी बाई जेठीवाईकस्याकृति प्रभुं प्रणमति [३] ओसवंशे साह श्री ५ रूपचन्द प्रागजीकस्य स्वरूपं पार्श्वजिनं नमति [४] साह श्री रूपचंदस्य गृहिणी बाई पुतलीबाई तस्याकृति जिनं नमति
[2] ओसवंशे वडोडागोत्र साह श्री ७ प्रागजी भवांनजी तस्य स्वरूपाकृत्या जिनं नमति अंचलगच्छे [२] साह श्री ५ प्रागजीकस्य गृहिता सद्धर्माणी बाई लाधीबाई तस्याकृत्या प्रभु नमति [३] साहश्री ५ सिवजी वि० प्रागजी तस्याकृत्या भक्त्या च श्री चिंतामणिपार्श्वजिनं नमतीति [४] साह श्री ५ सिवजी प्रागजी संवत्सरे १९१४ मिते तस्य गृहिणी बाई धारीबाई कस्याकृत्या जिनं नमति ।।
( ८८२) ॥ अथः श्री प्रशस्ति ॥ श्री वर्द्धमानजिनराजपदक्रमेण । श्री आर्यरक्षितमुनीश्वर धीरराज । विद्योपगाजलद्वयो विधिपक्षगच्छ । संस्थापका यतिवरा गुरवो बभूवुः ॥ १ ॥ तञ्चासि पट्टकमलामल राजहंस-। श्चारित्रमंजुकमला श्रवणावतंसाः गच्छाधिपा वुधवरा जयसिंहसूरि-नामान उद्यदमलोरुगुणावदाताः ॥ २ ॥ श्री धर्मघोषगुरवो वर कीर्तिभाजः सूरीश्वरास्तदनु पूज्य महेन्द्रसिंहा। आसंस्ततः सकलसूरि शिरोवतंसाः। सिंहप्रभाभिध सुसाधुगुण प्रसिद्धाः ॥ ३॥ तेभ्यः क्रमेण गुरवोजितसिंहसरि गोत्र । वभूवु रथ पूज्यतमा गणेशाः। देवेंद्रसिंह गुरवोखिल लोकमाना। धर्मप्रभामुनिवरा विधिपक्षनाथा ॥ ४ ॥ पूज्याश्च सिंहतिलका स्तदनु प्रभूत-भाग्या महेंद्रविभवो गुरवो बभूवुः। चक्रेश्वरी भगवती विहिता प्रसादा । श्री मेरुतुंग गुरवो नरदेववंद्याः ॥ ५॥ तेभ्योभवन् गणधरा जयकीर्तिसूरि मुख्यास्ततश्च जयकेसरिसूरिराजः। सिद्धांतसागरगणाघि भुवस्ततोनु । श्री भावसागर गुरु सुगुणा अभूवन् ॥ ६ ॥ तद्वंश पुष्करविभासन भानुरूपा । सूरीश्वरा सुगुणसेवघयो बभूवुः । श्री धर्ममूर्ति तदनु समधर्ममूर्तिः । कल्याणसागरगुरुरभवन् गणेश. ॥ ७ ॥ तेभ्यो भवद् गणधरामरसिंधु नाम्ना। विद्यार्णवश्च गणनाथ ततो बभूव । सूरीश्वरा उदयसिंधु सुन्यायदक्षा । विद्यानिधि स्तदनु कीर्तिसमुद्रसूरिः ॥८॥ जज्ञे मुनींद्रवर पुण्यसमुद्रसूरि । संसेवित भ्रमरपंकजवत् मुनिभिः। राजेन्द्रसागर गुणागरसूरि तेभ्यो। सिद्धांतसागरनिपुणो समभूत् सुविज्ञः ॥ ९॥ तत्पट्टे भूविमंडले विजयतां मुक्त्यार्णवसूरयः। सिद्धांतार्थ विचारसार चतुर भव्यं जनबोधयः । तद्वंशे श्री रत्नसागरसूरि रत्नोपमं राजते । नवीनं जिनमंदिरे शुभदिने विवं च संस्थापिता ॥ १० ॥ श्री कच्छदेशे जगतं प्रसिद्धः। मनोहरं विस्मति बाहुरेंगे। श्रीमान्महाराउ श्री देशलाख्यः भूव्यां प्रतापं महतां भवेयु ॥ ११ ॥ तस्यात्मज मानसरेतिहंस हमीर नाम्ना सुचिरं बभूवः। तेराख्य दुर्गेषु विवातेस्मः । राज्यं करोति दुर्गभरित यावत् ॥ १२ ॥ श्री उशवशज्ञातीय लोढामोतेति गोत्रजौ। शोभतो लघुशाखायां(८८०) थी (८८१) भू[५२७ ]ना श्री चिंतामणि पाय नाय-शिनासय मतगत श्रेही.
રત્નની મૂતિઓ પરના લેખે. (८८२) ते२।[४२७]ना श्री ससा पाना-नायने। शिक्षाम.
-.
-.
--.
-.--..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com