________________
१७२ उछवोपरि स्वशाति देशतेडो कीधो तथा लेणी घरदीठ त्रांबानो कलश मोरमिश्री सहित दीधो । त० सा० माडण तेजसीए ब्रांस मोरमिथी सहित लेणी कीधी। एवं पुन्यार्थे बहु धन व्यय कृतं ॥ तदा चतुर्मासी मुनी क्षमालाभजी शिष्य सुमतिलाभ त० नेनलाभ त० राजसुंदरगणि ॥ गजधर कडवा मनजी सुत मुरारजी चैत्यं कृतं ।।।
(८७५) ॥ श्री अंचलगच्छे सुथरि मध्ये उसवंशज्ञातीय सा० उदीआ मेघा। संवत् १७२१ मध्ये प्रथम उपासरो तथा पार्श्वनाथर्बिबं संवत् १६७५ वर्षे पूज्य भट्टारक श्री कल्याणसागरसूरिभिः प्रतिष्ठितः थया तथा वरसी...व्रत...पजोसण मध्ये पोसा जमे जीवछूटे। तथा प्रासादना तथा जोडीझै मादेवी उदीआना वंशना प्रथमती मरजादे पाले सही। संवत् १८९६ ना वैशाख सुद ८ रवीना महाराज नीचातरना घर मांहेथी शिखरबंद देहेरा मध्ये बिराज्या। सं० १९१० मध्ये उपासरो नवो कीधो। ते मध्ये रुका २०० आप्या। साहमीवच्छल कीधो। सा० चांपसी माद्रेयाणी सा० राघव दामजी सा० हीरजी जेतसी सा० खींअराज उद्देसी जण ४ अमारा वंशनो पालेजाउजा॥ श्री ७ मोरारजी भाराजी तथा जा० श्री वाघाजी ठापजी...... पूज्य भ० श्री पुन्यसागरसूरी उपदेशात्......
(८७६) संवत् १९११ वर्षे शाके १७७६ प्र० मासोत्तम मासे आषाढमासे शुक्लपक्षे १० तिथौ बुधवासरे श्री अंचलगच्छे पूज्य जंगमयुगप्रधान श्री १०८ मुक्तिसागरसूरिभिः महिवंतराज्ये उपदेशात् वा० हेमसागर शिष्य रूपचंद्रोपदेशात् शेठ कुशलचंद्र भार्या नगीना तत् पुत्री जडावकुंवर जेसलमेरवास्तव्य हीरालालजी मालु तत्भार्या जडाव श्री नेमिनाथबिंबं स्थापितं ।। श्री रस्तु ।।
(८७७) स्वस्तिश्री..... हेमसागरेण शिप्य रूपचंद्रोपदेशात् श्री उदयपुरवास्तव्य श्रीमालज्ञातिय शेठ शांखलागोत्रे उकेशवंशे......
(८७८) स्वस्ति ..... रूपचंदोपदेशात् जेसलमेर वासिय उपकेशज्ञातिय वृद्धशाखायां खटेरगोत्रे शे० कुशलचंद तत्भार्या नगीना तत्पुत्र श्री भीमराज लीखमीचन्द प्रेमराज श्री मुनिसुव्रतबिंवं लीखमीचंद स्थापितं ।। उदयपुरनगरे ।
____ स्वस्तिश्री संवत् १९११ वर्षे शाके १७७६ प्रवर्त्तमाने मासोत्तममासे आषाढमासे शुभ शुक्लपक्ष दशम्यांतिथौ बुधवासरे अविचलगच्छे जंगमजुगप्रधान भट्टारक श्री १०८ मुक्तिसागरसूरिभिः महिवंत राज्ये वा० हेमसागरेण उपदेशात् श्री सवालसिंगेन श्री ऋषभानन बिवालये प्रतिष्ठितौ श्री। (૮૭૫) સુથરી[કચ્છ]ના શ્રી ઘનકલેલ-જિનાલયના છૂટા ઘસાઈ થયેલા પથ્થર ઉપરનો લેખ. (८७६) थी (८७८) मध्यपुर[
२स्थान] ना ना महिरनी भूर्तिमान aml.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com