________________
१७४ विधिपक्षे समुद्भवौ ।। १३ ।। आद्य लोडाईआगोत्रे रायमल्ल समुत्पन्नः । तत्पुत्रो केलो नाम्नः । तत्सू नु दइउ भवेत् ॥ १४ ॥ तत्पुत्र मांइया जझे । भारमल्लश्च तत्सुतः। देवराजस्ततानुज.। शिवसी तस्य नंदनः ॥ १५ ॥ तद्भार्या लीललक्ष्मीश्च कुक्षे पुत्र समुत्पन्नौ खींअसी रामजी ख्यातौ धर्ममति सदा भवेत् ।। १६ ॥ तस्य पतिव्रता भार्या प्रेमा धर्मानुरागिणी। तत्पालक पुत्र द्वो। पासवीरश्च देवजी ।। १७ ।। पासवीरश्च तदभायां नेणबाई सुधर्मिणी । तस्यन ज्येष्ठ नामावं। पत्नी मांकुश्च देवजी ॥ १८ ॥ मोता विसरीयागोत्रे । आद्य विद्धा यशस्वीनः। तत्पुत्रश्च पवा जातं । ज्येष्ठो सूनुश्च तद् भवेत् ॥ १९ ।। पत्रामलश्च तद्बालः । डोसो तत्सुकुलोद्भव स्तद्भार्या सुव्रता ऊमा । कुक्षीरत्नमयी भवत् ॥१९॥ सा० हीरजी सदानंद स्तभार्या विघनेश्वरी । पालकपुत्र नामोयं प्रसिद्धो शिवजी भवे ॥ २० ॥ जिनार्चा कुरुते नित्यं । गुरुभक्ति विशेषतः। रामजी हीरजी तयोः जातं संवेग मानसौ ॥ २१ ॥ स्वजन्म सफलं कर्तृ। जिनमंदिर सुंदरं। स्वभूजोपात् वित्तेन चक्रे सुरगिरिसम ॥ २२ ॥ बाणंकु-निधि-भू-वर्षे माघस्य सित पंचमी जैवातृके शुमे योगे। विजये प्रभु स्थापितः ॥ २३ ॥ जीरापल्लीप्रभुपार्श्व । मूलनायक सुंदरं । अन्येषां जिनबिंबानां । कुरुते स्थापना स्वयं ॥ २४ ॥ यक्ष-यक्षिणी देवी च। चक्रेश्वरीश्च कालिका। स्थापना कृतः सर्वेषां। महोच्छवेन संयतं ॥ २५ ॥ संघभक्ति गुरुभक्ति कुरुतेस्म विशेषतः॥ हीराचंद्र चतुर्मासी स्वरुपचंद्र स्तद् गुरोः ॥ २६ ॥ तेराख्यपुर-वास्तव्य । मुनि वल्लभशेखरः। परिकरोयंतत्सर्वे । भद्रं भवतु सर्वदा ॥ २७ ॥ शिलावट्ट कडवाख्य । स्तत्पुत्रोयं मुरारजी। कृतं देवगृहं रम्य । सिद्धिसोपान लक्षणं ॥ २८ ॥ मुनि भाग्येन्द्र शिष्येण । देवेन्द्रना प्रशस्ति कृत् । लिखिता सर्व पट्टाश्च.........
(८८३) ॥ संवत् १९१५ वर्षे माघ मासे शुक्लपक्षे पंचमीतिथौ श्री सोमवासरे श्री कच्छदेशे श्री तेरानगरे राउधी देशलजी विजयराज्ये कुंमरश्री हमीरजी राज्ये श्री अंचलगच्छे पूज्य भट्टारक श्रीश्री १०८ श्री रत्नसागरसूरीश्वराणामुपदेशात् छेडागोत्रे उशवंशज्ञातीय लघुशाखायां साह नागपार तत्पुत्र साह देवा तत्पुत्र साह मणसी तत्पुत्र साह पासवीर तद्भार्या तेजबाई तथा देसरीबाई तत्पुत्र साह वीरजी तथा साह दामजी साह वीरजी तद्भार्या जेतबाई तत्पुत्र शिवजी त० रत्नसी तक लालजी त० मुरजी ता० दामजी तद्भार्या वीरबाई तथा जेठीबाई सहितेन नवीन जिनालय शिखरबंध कारितं मूलनायक श्री अजितनाथजी प्रमुख जिनबिंव-स्थापना कृतं । चतुर्मासी मु० हीराचंद्रजी। गजधर मुरारजी कडवा । लिखितं मु० देवचन्द्रेण..............
॥श्री पार्वजिन प्रणम्य ॥ श्री कच्छदेशे श्री तेरानगरे महाराज्य कुमार श्री हमीरजी विजयराज्ये श्री अंचलगन्छे ओशवंशे लघुशाखायां गांधी मोहोतागोत्रे सा० सोजपाल जीवराज तस्य पुत्र भीमसी० रणमल० खेतसी० डूंगरशी० तेवोमां सा० डंगरशी सोजपाले आ नवीन जिनालय कराव्युं तेनी प्रतिष्ठा सं० १९१५ ना माहा सुद ५ सोमवारे पूज्य भट्टारक श्री १०८ श्री रत्नसागरसूरीश्वरजी स्वहस्ते करावी मूलनायक श्री संभवनाथजी प्रमुख जिनबिंबं स्थापी श्री संगने अरपण कर्यु ॥ गजधर आणंदजी हीरजी ॥ (८८3) थी (८८४) ते२।[४२७] श्री वाता-निसयनी देवलियाना शितामा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com