Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१६३ ( ८२० ) ___ संवत् १८१५ वर्षे शाके १६८० प्र० माने वैशाख शुदि ७ दिने गुरुवा०......सा पानाचंद सकलचंद श्री शीतलजिनबिंबं
(८२१ ) .....१०८ श्री विद्यासागरसूरीश्वर तत्पट्टे भट्टारक श्री १९ श्री श्रीश्रीश्री उदयसागररिभिः श्री सिमंधरस्वामि......पितं । नवसारी मध्ये ।।
( ८२२ ) संवत् १८१५ वर्षे शाके १६८० प्रवर्तमाने वैशाख शुदि ७ दिने गुरूवारे बाई मोन...... र श्री सुमतिजिनबिंबं कारापितं ॥
(८२३) ...श्री उदयसागरसूरिभिः नवसारी मध्ये ॥
(८२४) ...द..... श्री अजितनाथ........कारापितं कहुआ........। श्रीरस्तु। वर्तमान समये सूर्यपुर वास्तव्य प्रतिष्ठितं च नवसारी गाम मध्ये........
( ८२५) सं० १८१७ व० माघ सु० २ शुक्रे श्री सुपार्श्वबिंबं प्रतिष्ठितं........
( ८२६ ) सं० १८२१ वर्षे महा वदि ५ सोमे नंदकुंअर पार्श्वकस्यबिंब कारापितं श्री अंचलगच्छे श्री उदयसागरसूरीश्वराणामुपदेशात् प्रतिष्ठितम्........
(८२७ ) संवत् १८२२ वर्षे माघ वदि ५ सोमे चन्द्रप्रभकस्य बिंबं कारापितं........
(८२८) सं० १८२३ वर्षे वैशाख सुदी १३ श्री धर्मनाथबिंवं सा० कस्तुरचन्द म........कारापितं...
(८२९) संवत् १८२७ वर्षे माघ सुदी २ शुक्रे श्री अंचलगच्छे श्री श्रीमालीक्षातीय । वृक्ष शाखायां सा० श्री पुशालचंद कपूरचंद भार्या सूर्यवहू संक्षकया......... सुमतिनाथविर्व कारितं प्रतिष्ठितं भ० उदयसागरसूरिभिः। (८२०) थी (८२४) नवसारीना निसयनी भूतियाना मो. (૮૨૫) થી (૮૪૭) સુરતના શ્રી સંભવનાથ-જિનાલય[ગોપીપુરા]ની પ્રતિમાઓના લેખે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com