SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६३ ( ८२० ) ___ संवत् १८१५ वर्षे शाके १६८० प्र० माने वैशाख शुदि ७ दिने गुरुवा०......सा पानाचंद सकलचंद श्री शीतलजिनबिंबं (८२१ ) .....१०८ श्री विद्यासागरसूरीश्वर तत्पट्टे भट्टारक श्री १९ श्री श्रीश्रीश्री उदयसागररिभिः श्री सिमंधरस्वामि......पितं । नवसारी मध्ये ।। ( ८२२ ) संवत् १८१५ वर्षे शाके १६८० प्रवर्तमाने वैशाख शुदि ७ दिने गुरूवारे बाई मोन...... र श्री सुमतिजिनबिंबं कारापितं ॥ (८२३) ...श्री उदयसागरसूरिभिः नवसारी मध्ये ॥ (८२४) ...द..... श्री अजितनाथ........कारापितं कहुआ........। श्रीरस्तु। वर्तमान समये सूर्यपुर वास्तव्य प्रतिष्ठितं च नवसारी गाम मध्ये........ ( ८२५) सं० १८१७ व० माघ सु० २ शुक्रे श्री सुपार्श्वबिंबं प्रतिष्ठितं........ ( ८२६ ) सं० १८२१ वर्षे महा वदि ५ सोमे नंदकुंअर पार्श्वकस्यबिंब कारापितं श्री अंचलगच्छे श्री उदयसागरसूरीश्वराणामुपदेशात् प्रतिष्ठितम्........ (८२७ ) संवत् १८२२ वर्षे माघ वदि ५ सोमे चन्द्रप्रभकस्य बिंबं कारापितं........ (८२८) सं० १८२३ वर्षे वैशाख सुदी १३ श्री धर्मनाथबिंवं सा० कस्तुरचन्द म........कारापितं... (८२९) संवत् १८२७ वर्षे माघ सुदी २ शुक्रे श्री अंचलगच्छे श्री श्रीमालीक्षातीय । वृक्ष शाखायां सा० श्री पुशालचंद कपूरचंद भार्या सूर्यवहू संक्षकया......... सुमतिनाथविर्व कारितं प्रतिष्ठितं भ० उदयसागरसूरिभिः। (८२०) थी (८२४) नवसारीना निसयनी भूतियाना मो. (૮૨૫) થી (૮૪૭) સુરતના શ્રી સંભવનાથ-જિનાલય[ગોપીપુરા]ની પ્રતિમાઓના લેખે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy