SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( ८११) सं० १८१२ माघ सुदि २ शुक्रे श्रीगालज्ञातिय वृद्धशाखायां सा० अभयचंद्र पु० कस्तुरचंदेन श्री ऋषभदेवविवं कारितं श्री अंचलगच्छे भ० उदयाधिसूरिभिः प्रतिष्ठितं... ( ८१२) ॥ श्री आदिनाथाय नमः ॥ स्वस्तिश्री संवत् १८१४ वर्षे माघ वदि ५ सोमे। श्री राजनगरवास्तव्य । प्राग्वाटज्ञातीय । लघु-शाखायां । वो। श्री सकलचंद तत्पुत्र वो। दीपचंद । तत्पुत्र वो। लाधा तद्भार्या प्राणकुंअर तयोः पुत्र वो। केशरीसंघेन श्री नेमिनाथस्य शिखरबंध प्रासादः कारितः। प्रतिष्ठितः भ । श्री उदयसागरसूरिणा ॥ ( ८१३ ) संवत् १८१५ वर्षे फागुण शुदि ७ सोमे। दशावाल शातीय लघुशाखायां सा० झवेरचंद कपुरचंदेन नमिनाथबिंबं प्रतिष्ठितं...... (८१४) सं० १८१५ ना व० फा० सु० ७ सोमे वृद्ध श्रीमालीवंशे माणकचंद ताराचंद मोटी वहू तया सुमतिनाथबिंबं कारितं प्रतिष्ठितं श्री उदयसागरसूरिभिः सं० १८१५ व० फा० सु० ७ सोमे। धर्मनाथबिंबं कारितं...... ( ८१६ ) १८१५ व० फा० सु० ७ सोमे । सा० ऋषभ भा० मानकया ऋषभबिंब...... (८१७ ) सं० १८१५ व० फागुण सु० ७ चंद्रे । मानकुंवरवहुई श्री सुमतिनाथबिंब कारापितं श्री अंचलगच्छे.. ... ( ८१८ ) सं० १८१५ व० फा० सु० ७ सोमे......व । व......बाई...... सं० १८१५ व० फा० सु० ७ सोमे सा० देवचंद भा० देववाई महावीरबिंब...... (૮૧૧) સુરતના શ્રી સંભવનાથ-જિનાલય[ગોપીપુરાની પ્રતિમાને લેખ. (૮૧૨) શ્રી શત્રુંજયગિરિની વિમલવસહીના-જિનાલયને શિલાલેખ. (૮૧૩) સુરતના શ્રી સંભવનાથ-જિનાલય[ગોપીપુરાની પ્રતિમાને લેખ. (८१४) मानना श्री गोडी-नियन पातुभूति ५. (८१५) था (८१८) सुरतना श्री सनाय-नाय[गोपीपु]नी प्रतिमासान देणे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy