SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ( ८०२ ) सं० १८०१ वर्षे श्रा० मेघबाई श्री पार्श्वनाथबिंबं कारापितं श्री अंछलगध्छे । ( ८०३ ) संवत् १८०१ वर्षे श्री सूर्यपुरवास्तव्य महिता जीवनदास गोविंदजी ...... वीका स्रुत कचराकेन श्री सिद्धचक्रषट्ट कारापितं प्रतिष्ठितं... .. श्री ५ श्री उदयसागरसूरिभिः नवसारीपुर मध्ये संवत् १८०१ वर्षे वैशाख शुदि ५ तथा......चंद.. . तत्पुत्र धर्मचंद्र तथा १६१ ( ८०४ ) गुरौ श्री अणहिल. वरात्... भ्राता... सा० थावर श्री सूर्यपुरस्थातन श्री नवसारी ॥ ( ८०५ ) संवत् १८०१ वर्षे वैशाख शुदि ५ गुरौ ... वास्तव्य. . थ्रो सुमतिनाथबिंबं कारापितं प्रतिष्ठितं च नवसारी मध्ये. ... ( ८०६ ) संवत् १८०१ वर्षे वैशाख शुदि ५ गुरौ ब्रह्मचारी शिरोमणि शेठ श्री सुदर्शनकस्य पादुका कारापिता ॥ ( ८०७ ) संवत् १८०१ वर्षे वैशाख शुदि ५ गुरौ सा० देविदास सु. . झवेरकेन श्री सिद्धचक्रपट्ट कारापितं प्र० श्री रस्तु ॥ ( ८०८ ) सं० १८०१ वर्षे वैशाख शुदि ५ गुरौ श्री सूर्यपुरवास्तव्य सा० कीका सुत सा० मतिचंद सुत कुवरचंदेन श्री पार्श्वनाथजिनबिंबं कारापितं प्रतिष्ठापितं च श्री नवसारीपुर मध्ये श्रीमालीज्ञातौ वृद्ध शाखायां ॥ ( ८०९ ) संवत १८०२ वर्षे माघ सुदी १३ शुक्रे । श्रीमालीज्ञातिय सा० भूषणेन श्री महावीरविंयं... ( ८१० ) सं० १८१० वर्षे माहा शुदि १३ शनिवासरे श्रीमाली वृद्धशाखाये । साह कीका पुत्र संघवी कचराशाह पुत्र ताराचंद पुत्र चन्देन श्री पार्श्वनाथबिंबं कारितं प्र० श्री देवचंद्रगणिः साहजा भूषणदासजी साहायेन । (૮૦૨) સુરતના શ્રી અજિતનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૮૦૩) થી (૮૦૯) નવસારીના જિનાલયની મૂર્તિએ પરના લેખા. (૮૧૦) શ્રી શત્રુંજયગિરિના જગતશેઠના જિનાલયની પાષાણુ પ્રતિમાના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy