Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh

View full book text
Previous | Next

Page 207
________________ ( ७९४ ) ॥ संवत् १७४५ वर्षे मीती वैशाख शुदि ३...... (७९५) संवत् १७७८ वर्षे श्रावण वदि ११ गुरौ भ० श्री विद्यासागरजी (७९६) संवत् १७८१ वर्षे माघ शुदि १० शुक्र सा० गुलालचंद पुत्र दीपचंदेन श्री गोडीपार्श्वनाथबिंबं कारापितं श्री अंचलगच्छे श्री पू० श्री विद्यासागरसूरि उपदेशेन ॥ ( ७९७ ) सम्वत १७८१ वर्षे वैशाष शुदि ७ विघपले विद्यासागरसूरि विजयराज्ये सूरतनगर वास्तव्यः सा० गोविन्दजी पुत्र गोडीदास जीवनदास कारितं श्री आदिनाथबिम्बं प्रतिष्ठितं च खरतरगच्छे उपाध्याय दीपचंद गणि पं० देवचन्द्रगणिना। (७९८) ...अंचलगच्छे प्रतिष्ठितं... ( ७९९ ) ___॥ संवत् १७८१ वर्षे आषाढ शुदि १० शुक्रे उशवंशज्ञाती सा० सुंदरदास पुत्र सा० सभाच देन श्री अजितनाथबिंबं कारापितं श्री अंचलगच्छेश पू० भट्टारक श्री विद्यासागरसूरि उपदेशेन श्री संघेन ॥ ( ८००) संवत् १७८५ वर्षे मागशिर शुदि ५ रवौ श्री अंचलगच्छे श्री प्राग्वाटज्ञातीय श्रे० माणिकचंद वल्लभ । भार्या बाई फुलकुंवरेण श्री शीतलनाथबिंब कारापितं श्रेयसे । (८०१) सम्वत् १७८५ वर्षे माह वदि ५ शुके श्री अंचलगच्छे पू० श्री विद्यासागरसूरीणामुपदेशेन श्रीश्रीमाल शातीय परिख प्रतापसी सुत पाता गवाछदासेन श्री धर्मनाथबिंम्बं प्रतिष्ठापितं श्रीयभवतु। (૭૯૪) ભૂજ[૭]ના શ્રી ચિંતામણિ પાર્શ્વનાથ-જિનાલયની પાષાણુ મૂર્તિને લેખ (૫) ઉદેપુરના શ્રી ચંદ્રપ્રભુ-જિનાલયની ધાતુમૂર્તિનો લેખ. (७५६) विद्रोसना नियनी भूसनायनी प्रतिमानो म. (૭૯૭) થી (૭૯૮) શ્રી શત્રુંજ્યની છીપાવસહીની મૂર્તિ લેખેની પ્રતિલિપિ. (૭૯) વડતાલના શ્રી અજિતનાથ-જિનાલયની મૂલનાયકજીની પ્રતિમાને લેખ (૮૦૦) વડોદરાના જિનાલયની ધાતુમૂર્તિને લેખ. (८०१) ४सताना मोटा महि२(तुनापट्टी)नी धातुभूति म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288