Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text
________________
१२५
संवत् १५०९ वर्षे आषाढ वदि ९ गुरौ श्री उशवंशे सा० देवराज भार्या मनी पु० सा० रेडा भार्या भावलदे आत्मश्रेयोर्थ श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारापितं प्रतिष्ठितं श्री सूरिभिः
(५८०) ॥सं० १५१० वर्षे ज्येष्ठ शुदि ३ गुरौ श्री उपसवंशे मं० कोहा भा० लखमादे पु० उदाकेन भा० लीलादे पु० सारंग सदा सहितेन श्री अंचलगच्छनायक श्री जयकेशरिसूरीणामुपदेशेन निजश्रेयोर्थ श्री मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्ठितं श्री संघेन
सं० १.१० वर्षे ज्येष्ठ शुदि ३ गुरौ प्राग्वाटवंशे सं० हरिया भार्या जमणादे पु० सं० होलाकेन स्वपुण्यार्थ श्री अजितनाथबिंवं श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन कारितं प्रतिष्टितं च ॥
(५८२ ) ॥ सं० १५११ माघ वदि ५ शुक्रे श्री उएसवंशे धीयागोत्रे सा० जइता भा० जेतलदे पु० हांसा भा० हीरादे पु० धीरा सुश्रावकेण भा० धर्मादे भ्रातृ घणपति सहितेन श्री अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन पितुःश्रेयसे श्री शीतलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥
सं० १५११ वर्षे वै० शु० २ बुधे प्राग्वाट सा० भूरसिंहेन भार्या वासू सुत मेघा युतेन स्वश्रेयसे श्री अंचलगच्छेश श्री जयकेसरिसूरीणामुपदेशेन श्री नमिनाथबिंबं कारितं प्रतिष्ठितं च ॥
सं० १५१२ वर्षे कार० मासे ओसवंशे वडहरा सा० देडा भा० मुगतादे पुत्र खेता जयता पाना सहसाकैः कुसल सहितैः श्री अंचलगच्छेश श्री जयकेसरिसूरि उपदेशेन पितृव्यादि नागमण श्रेयसे श्री धर्मनाथबिंवं कारितं प्रतिष्ठितं श्री संघेन ॥ श्री ॥ (૫૭૯) બીકાનેરના ચિંતામણિ-જિનાલયની ધાતુમૂર્તિને લેખ. (૫૮૦) ઔરંગાબાદના શ્રી ધર્મનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૫૮૧) બીકાનેરના શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિને લેખ. (५८२) inाम[16jन निसयनी पातुभूतिने। . (૫૮૩) શ્રી શત્રુંજયગિરિની નવ ટ્રકની ધાતુમૂનનો લેખ. (૫૮૪) બીકાનેરના શ્રી ચિંતામણિ-જિનાલયની ધાતુમૂર્તિનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com