Book Title: Anchalgacchiya Pratishtha Lekho Part 01 and 02
Author(s): Parshwa
Publisher: Akhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
View full book text ________________
१४८
( ७१९ ) संवत् १५७० वर्षे माघ वदि ९ शनौ श्रीमालज्ञातीय मं० सहद भा० सहजलदे पु० मंत्रिवर हाथी सुश्रावकेण भार्या नाथी सा० हांसा कीका मुख्य कुटुम्बयुतेन श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेन श्री आदिनाथबिम्बं कारितं प्र० श्री चंपकपुरे श्री।
(७२० ) सं......श्रीश्रीवंशे सुगंधो सा० सालिग भार्या सहजलदे पु० गोविंद सुश्रावकेण भार्या......पुत्री कुंताई सहितेन श्रेयोर्थ कुंथुनाबिंब का० प्र० विधिपक्षगच्छे श्री सूरिभिः मंडलीग्रामे ॥ श्री॥
( ७२१ ) संवत् १५७१ वर्षे वैशाख घदि १३ गुरौ श्रीश्रीवंशे। मं० सहसा भा० डाही पुत्र मं० लखा सुश्रावकेण भार्या लिखमादे पुत्र मं० गणपति भार्या गंगादे पु० रामा सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्री संघेन । साहपुरग्रामे ॥
( ७२२) ॥संवत् १५७१ वर्षे वैशाख वदि १३ गुरौ श्रीश्रीवंशे मं० सहसा भा० डाही पुत्र मं० लषा सुश्रावकेण भार्या लषमादे पुत्र मं० गणपति भार्या गंगादे पु० रामा सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन स्वश्रेयसे श्री शांतिनाथबिंबं का० प्र० श्री संवेन ॥ साहपुरग्रामे ॥
(७२३) ॥संवत् १५७२ वर्षे फागुण सुदि २ रवी श्रीवीरवंशे सं० महिराज भार्या नागिणि पुत्र सं० सोमा भा० नाथी पुत्र सं० मेपाकेन भा० सोमी भ्रातृ सं० वासा ........देवा सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन । श्री पत्तने ॥ श्री॥
(७२४ ) ॥०॥ संवत् १५७२ वर्षे ॥ वैशाख शुदि ३ सोमे । तजारा नगरे ॥ श्री ओएसवंशे ॥ गांधीगोत्र ॥ सा० लाषा भा० लषाई पु० सा. भोजा भा० मा पु० सा नयणा भा० इंगरही पुत्र सा० पाल्हा सुश्रावकेण भ्रातृ सा० पासा द्वि० भ्रातृ सा० साधारणा पाल्हा भा० मलूही पुत्र सा० सहिजपाल प्रमुख समस्त कुटुंब सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन सा० घणसी उद्यमेन स्वश्रेयसे श्री शीतलनाथबिंबं कारितं ॥ प्राष्टितं श्री संघेन । श्री वीसलनगरे॥ (૭૧૯) મુંબઈના શ્રી આદિનાથ-જિનાલય[ભાયખલાની ધાતુમૂર્તિને લેખ. (७२०) श्री शत्रुनयगिरिना थातुभूतिनो ५. (૭૨૧) મોરબીના જિનાલયની ધાતુમૂર્તિને લેખ. (७२२) मेसा आमना श्री ५प्रभु-जिनसयनी पातुभूतिन म. (૭૨૩) શ્રી શત્રુંજયગિરિની ધાતુમતિને લેખ. (૨૪) બજરંગઢ[ગ્વાલિયરના શ્રી શીતલનાથ-જિનાલયની ધાતુમૂર્તિને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288