SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १४८ ( ७१९ ) संवत् १५७० वर्षे माघ वदि ९ शनौ श्रीमालज्ञातीय मं० सहद भा० सहजलदे पु० मंत्रिवर हाथी सुश्रावकेण भार्या नाथी सा० हांसा कीका मुख्य कुटुम्बयुतेन श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेन श्री आदिनाथबिम्बं कारितं प्र० श्री चंपकपुरे श्री। (७२० ) सं......श्रीश्रीवंशे सुगंधो सा० सालिग भार्या सहजलदे पु० गोविंद सुश्रावकेण भार्या......पुत्री कुंताई सहितेन श्रेयोर्थ कुंथुनाबिंब का० प्र० विधिपक्षगच्छे श्री सूरिभिः मंडलीग्रामे ॥ श्री॥ ( ७२१ ) संवत् १५७१ वर्षे वैशाख घदि १३ गुरौ श्रीश्रीवंशे। मं० सहसा भा० डाही पुत्र मं० लखा सुश्रावकेण भार्या लिखमादे पुत्र मं० गणपति भार्या गंगादे पु० रामा सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन स्वश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्री संघेन । साहपुरग्रामे ॥ ( ७२२) ॥संवत् १५७१ वर्षे वैशाख वदि १३ गुरौ श्रीश्रीवंशे मं० सहसा भा० डाही पुत्र मं० लषा सुश्रावकेण भार्या लषमादे पुत्र मं० गणपति भार्या गंगादे पु० रामा सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन स्वश्रेयसे श्री शांतिनाथबिंबं का० प्र० श्री संवेन ॥ साहपुरग्रामे ॥ (७२३) ॥संवत् १५७२ वर्षे फागुण सुदि २ रवी श्रीवीरवंशे सं० महिराज भार्या नागिणि पुत्र सं० सोमा भा० नाथी पुत्र सं० मेपाकेन भा० सोमी भ्रातृ सं० वासा ........देवा सहितेन स्वश्रेयसे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्ठितं श्री संघेन । श्री पत्तने ॥ श्री॥ (७२४ ) ॥०॥ संवत् १५७२ वर्षे ॥ वैशाख शुदि ३ सोमे । तजारा नगरे ॥ श्री ओएसवंशे ॥ गांधीगोत्र ॥ सा० लाषा भा० लषाई पु० सा. भोजा भा० मा पु० सा नयणा भा० इंगरही पुत्र सा० पाल्हा सुश्रावकेण भ्रातृ सा० पासा द्वि० भ्रातृ सा० साधारणा पाल्हा भा० मलूही पुत्र सा० सहिजपाल प्रमुख समस्त कुटुंब सहितेन श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन सा० घणसी उद्यमेन स्वश्रेयसे श्री शीतलनाथबिंबं कारितं ॥ प्राष्टितं श्री संघेन । श्री वीसलनगरे॥ (૭૧૯) મુંબઈના શ્રી આદિનાથ-જિનાલય[ભાયખલાની ધાતુમૂર્તિને લેખ. (७२०) श्री शत्रुनयगिरिना थातुभूतिनो ५. (૭૨૧) મોરબીના જિનાલયની ધાતુમૂર્તિને લેખ. (७२२) मेसा आमना श्री ५प्रभु-जिनसयनी पातुभूतिन म. (૭૨૩) શ્રી શત્રુંજયગિરિની ધાતુમતિને લેખ. (૨૪) બજરંગઢ[ગ્વાલિયરના શ્રી શીતલનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy