SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १४७ ( ७१३) ॥ संवत् १५६८ वर्षे वैशाख सुदि ७ गुरौ कुमरगिरिवास्तव्य प्राग्वाट श्रे० गणपति भा० चेटू सु० रत्ना भा० रमाई नाम्न्या मणुंद्रवासि मं० महिराज सुतया स्वश्रेयसे श्री सुमतिबिंबं कारितं प्रतिष्ठितं श्री सूरिभिः ॥ (७१४ ) संवत् १५६८ वर्षे वैशाख सुदि १५ शनौ श्री वीरवंशे ॥ सं० महिपाल भार्या माणिकदे पुत्री देमां सुश्राविकया भ्रातृ सं० कान्हा सहितया पितृ पुण्यार्थ श्री अंचलगच्छेश्वर श्री भावसागरसूरीणामुपदेशेन श्री श्री संभवनाथबिंबं कारितं प्रतिष्ठितं श्री श्री संघेन पत्तने । (७१५) संवत् १५६८ वर्षे वैशा० सुदि १५ शनौ श्री वीरवंशे सं० षोषा भार्या चाई पुत्र सं० समघर सुश्रावकेण भार्या रही पुत्र सूरा वीरा माईआ सहितेन स्वश्रेयोर्थ श्री अंचलगच्छे. श्वर श्रीभावसागरसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री पत्तननगरे॥ सं० १५६९ वर्षे वैशाख सुदि १३ वुधे श्री स्तंभतीर्थे उएसवंशे मीठडीया गोत्रे सा० सहस्रधीर भा० रुडी पुत्र जयचंद्र भार्या पनाई पु० अमीचंद भार्या अमरादे सु० सोमचंद भार्या लाभू जयचंद पुण्यार्थे श्री अंचलगच्छे श्री भावसागरसूरीणामुपदेशेन का......बिवं कारितं श्री संघेन प्रतिष्ठितं। ( ७१७ ) संवत् १५६९ वर्षे श्रीश्रीवंशे सं० आसराज भा० पूतलि श्राविकया बंधू पदमाही सहितया पुत्र गंगदास पुन्यार्थे श्री अंचलगच्छेश श्री भावसागरसूरीणामुपदेशेनः । श्री शीतलनाथबिंबं कारितं प्रतिष्ठितं श्री संघेनः॥ (७१८ ) ॥ संवत् १५७० पोष वदि ५ रवौ दिने ॥ श्री अहम्मदावादनगरे श्रीश्रीमालक्षातीय साह वांना सा०साहगदास साह गोआ सा० रामा सा० गदा सु० पुनपाल ॥ भा० देउ सु. साह जेसिंघ भा० श्रा० कपूरी सु० सा० धना सांगण राज सा० हरराज । नगराज सा० गुणराज सु० सा० पहिराज भा० रुपी सु० सा० सिंहदत्त भा० मृगाई सु० सा० रत्नपाल सा अमीपाल सा० जयवंत सा० श्रीवंत सा० पांचा तन्मध्ये सा० अमीपाल सुश्रावण भा० दीवडि सुत सा० सहजपाल सा० विजयपाल सहितेन स्वश्रेयसे श्री विमलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ।। श्री रस्तु ॥ कल्याणं भूयात् ।। श्री अंचलगच्छे । श्री भावसागरसूरीणामुपदेशेन ॥ (૭૧૩) ભૂજ (કચ્છ)ના શ્રી ચિંતામણી પાર્શ્વનાથ-જિનાલયની ધાતુમૂર્તિનો લેખ. (૭૧૪) સુથરી[કચ્છ]ના શ્રી ધૃતકલાલ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૧૫) ખેરાલુના શ્રી આદિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. (૭૧૬) શ્રી શત્રુંજયગિરિ ઉપરની ધાતુમૂર્તિનો લેખ. (૭૧૭) શ્રી તળાજાગિરિ ઉપરની ધાતુમૂર્તિને લેખ. (૭૧૮) બારેજાના શ્રી શાંતિનાથ-જિનાલયની ધાતુમૂર્તિને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy